SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ बापमहानारतम् स्लीवानुमची कतिस्विदेवमनयः कति (आ) ६१. कथं गोहरणे ह्य बतो(उद्योग) ७९.१९ कथं च राजपुत्री सा प्रवरा (वन) १.६ कथं चैव महयुद्ध प्रावर्तत (कर्ण)४६.८ वर्षतु भगवान्सोमो (शस्य) ३५.४३ कतीन्द्रियाणि विप्रर्षे (शांति) ३१०.५ कथं च वः कृतास्त्राणां(द्रोण) ७२७८ कथं च राजा वर्तेत (शांति) १४१.८ कथं चश्वर्यविभ्रष्टा: (वन) १.३ कवं तु शतधा नेदं हृदय (स्त्री)१७.२७ कत्थनस्यावलिप्तस्य(वन) २४७.२ कथं च कामचारी स (आ) ३१.३ कथं च वर्तते चाद्य (आश्रम) ३७.८ कथं चोत्पादितः खङ्गः(शांति)१६६.६ प तु संभवस्तस्या (आ) ११६.५ कत्वा व्यूह महाराज (भीष्म) १०८.४ कथं च ज्ञातयस्तात (उद्योग) १२८.५ कथं च वर्तमानो वै न(वन) १६१.२३ कथं जयेयं सङ्ग्रामे (भीष्म) ४३.४५ कथं ते मोकनाशः (स्त्री) ८.४० कथकाश्चापरे राजन् (आ) २१४.३ कथं च तस्मै बतयं आश्व) ६.२१ कथं चवः समेतानां (शस्य) २.६६ कथ जावात दुधष (द्वाण१. कथं तेषां जयो न (शल्य) १६.२७ कथञ्चिदुपपद्यन्त (शाति) २५५.२६ कथं च तीन दःखमे (उद्योग)१७६.२९ कथं च वो रथस्थानं (द्रोण) ७२.८० कथ जावयुस्त्यन्त कप (वन कथं तेम्वन्ववर्तन्त (वन) २६२.४ कयं कपोतेन पुरा (शांति) १४३.५ कथं च द्वादशसमा वने (वन) १.५ कथं च वो मनस्तात (द्रोण) २४.२० कथं ज्येष्ठानतिकम्य (आ) ८५.२२ कथं ते सूतपुत्रंण (विरा) १६.२८ कथं करिष्याम्यधुना (वन) १२२.१४ कथं च मष्टा जातिभ्यो(वन) ६८.३७ कथं च स महीपालो (आश्रम) २२६ कथं तस्याप्यते शील (शाति) १२४.३ क स्वदगमनार्थ मे (सभा) ४५.५५ कथं कतव्यमस्माभिः (शाति,२४०.६६ कथं च नहषो राज्यं (उद्योग) १६.२२ कथं च सर्वभूतेष (शांति) २१०.६ कथं तत्प्राप्यते शील (शांति)१२४.१८ कथं त्वं तस्य दुहिता (आ) ७१.१७ कथं कर्म क्रियात्साधु (आश्व) ३५.२६ कथं च नानृतं मे (आ) २१४.२३ कथं च स्युरिमा गाब (शल्य) ३६.२१ कथं तदमृतं देव मंषितं (आ) १७.४ कयं त्वं माधवं वेत्य (उद्योग) ६६.१ कथं कर्मविदां श्रेष्ठ (वन) २०६.२५ कथं च नायं तत्रापि (स्त्री) २४.३० कथं चातिरथस्तेन (भीष्म) १४.२० कथं तव कुलस्यकामिमा(आ)१५८१४ कथं त्वं पृथिवीपाला (शल्य) २.१० कथ कार्य परीक्षत (शाति) २६६.१ कथं च निहत: पाप: (सौप्तिक) ५.३६ कथं चाप्यूशनाः प्राप (शांति) २६६.४ कथं तस्मात्समुत्पन्न (शांति) १०.१६ कथं त्वयि स्थिते कृष्णे (शांति)५२.१३ कथं कुमारी भगव(शल्य) ५२.१ कथं च पञ्च कृष्णाया (आ) २०८.३ कथं चारं प्रयुजीत (शांति) ६६.२ कथं तस्य कुले जातः(उद्योग)१४८ १२ कथं त्वशक्ता त्राणाय (आ) २३३.४ कथं कुरूणामृषभः स तु (वन) ३.१३ कथं च फलमान्पोति (वन) २०६.५६ कथं चाराजकं राष्ट्र (आ) १०५.४५ रथ तस्य कथं तस्य रणे वेगं (उद्योग) ५१.१७ कथं त्वह्य संश्लिष्टो (शांति)३३१.४६ कथं करुणामृषभा हता(भाष्म) १४.१ कथं च बहला: सेनाः (आ) ६२.१० कर्षः चास्य सतो जातः (आ)१३०.2 कथं तस्य समुत्पत्तिपसा ( अनु) ६.२५ कप वारणमध्यस्थ (स्था) २०.१८ कथं कृष्ण जयमेति (भीष्म) २१.१६ कथं च बालस्य सतः (शांति) ३२३.३ कथं चित्तक्षको मुक्तः (आश्रम)३५.१४ कथं तान्संयगे कर्ण (वीण) १५८.४७ कप त्वा सवधमज्ञ (साप्तिका २२ कथं केभ्यश्च धयं (अनु) १३८.३ कथं च मम पुत्राणां (द्रोण) १२१.४ कथंचित्तव गाङ्गय (मा) १००.६५ कथं तु जातसंकल्पः (वन) ५५८ कथं त्वेवं वदसि प्रातिका(सभा) ६७.५ कथं क्षत्रियसंस्थश्च (शांति) १२२.१३ कथं च युद्ध संभूतं (द्रोण) १३३.४ कथं चैकः स वैश्यायां (आ) ११५.४ कथं तु ते सखी दासी (आ) ८१.११ कथं त्वया बलिस्त्य(शांति) २२५.११ कथं गच्छतनिःस्नेहो (शांति).१५३.८७ कथं च युध्यमानानाम (द्रोण) १२४.७ कथं चैतत्समुत्पन्नं किमर्थं (अनु) ६५.२ कथं तु देवा हविषा (वन) ६५.२७ कथं त्वयि च कर्णे च (द्रोण)१५१.२२ कथं गच्छति कौन्तेयो (सभा) ८०.२ कथं च राजपुत्रं (वन) ५०.२ कथं चैनां परां काष्ठा (वन) १२६.२ कथं तु देवं शक्येत (सभा) ४६२० कथं त्वामप्यतिक्रान्त: (द्रोण) ६४.२७ Jain Education Internal For PVC Personel Use Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy