SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् :: श्लोकानुक्रमणी १२ अत्यन्तसुखसंवृद्धो (द्रोण) १०२.३ अत्र ऋध विष पार्थ (द्रोण) १०२.५ अत्र ते वर्णयिष्यामि यदि(वन)५२.५२ अत्र ते वर्तयिष्यामि (शांति) २७१.२ अत्र धर्मानुवचन (शांति) १३४.१ अत्यन्तापचितान्बन्धू (कर्ण) ७३.६० अत्रगत्वा सुखस्या (उद्योग) १०६.१५ अत्र ते वर्णयिष्यामि (शांति) ३०.४ अत्र ते वर्तयिष्यामि (शांति) २७२.२ अत्र ध्वजवती (उद्योग) ११०.१३ अत्ययात्मा व्ययात्मा (वन) ८८.२७ अत्र गाथाः कामगीताः (आश्व) १३.१२ अत्र ते वर्णयिष्यामि (अनु) ११२ अत्र ते बर्तयिष्यामि (शांति) २६०.३ अत्र नानाविद्याकारा (उद्योग) ६६.८ अत्यरोचत तान् (द्रोण) २३.८१ अत्र गाथाः कीर्तयन्ति (आश्व) ३१.४ अत्र ते वर्तयिष्यामि(उद्योग)१६०.१५ अत्र ते वर्तयिष्यामि (शांति) ३०२.७ अत्र नारायणः (उद्योग) १११.४ अत्यनिलदीप्तं तत् (वन) १६३.१६ अत्र गाथाः पुरागीताः (अनु) ३५.४ अत्र ते वर्तयिष्यामि (वन) ६.६ अत्र ते वर्तयिश्यामि (शांति) ३१०.३ अत्र नित्यं सवन्तीना(उद्योग) ११०.१७ अत्यर्थ कोपनो राजा (शल्य) ६४.२ अत्र गाथापुरागीता (उद्योग) १०२.१४ अत्र ते वर्तयिष्यामि (स्त्री) ५.२ अत्र ते वर्तयिष्यामि (शांति) २१.६ अत्र निःश्रेयसं (शांति) ५६.२७ अत्यर्थ बलवानूष्मा (आश्व) १७.१६ अत्रगाथा ब्रह्मगीताः (शांति) १३६.१ अत्र ते वर्तयिष्यामि (आश्व) ११.६ वर्गमिष्यामिनिसार अब पश्चात्कृता (उद्योग) ११०.५ अत्यामश्चातितर्षश्च (शांति) १५८.६ अत्र गाथा ब्रह्मगीता:(शांति)२६४.१० अत्र ते वर्तयिष्यामि (अन) १०.३ अत्र ते वर्तयिष्ये (शांति) २८८.२ अत्र पश्चादहः सूर्यो (उद्योग) ११०.२ अत्यागचाभिमानश्च (आश्व) ३६.१८ अत्र गाथाः पूरा (शांति) ३२६.३१ अत्र अत्र ते संशयो (शांति) ३०१.१०१ अत्र पिंगलया गीता (शांति) १७४.५६ अत्यार्य मतिदातार (उद्योग) ३६.६४ अत्र गाथा भूमिगीता: (अनु) ६२.३४ अत्र ते वर्तयिष्यामि (अन्) ५६३२ अत्र तेऽहं प्रवक्ष्यामि (अन) १०४.४ अत्र पीत्वा ममस्तान् (उद्योग) ११०.४ अत्युक्तमपि मे सर्व (वन) २०६.४६ अत्रगाषा यज्ञगीता: (शांति) ६०.४८ अत्र ते वर्तयिष्यामि (अनु) ९७.२ अत्र ते हृदयं वेद सत्यस्य (मा) ७४.२६ अत्र पूर्व प्रसूता व (उद्योग) १०८.६ अत्र पूर्व प्रसूता व उधाण अत्युग्रप्रति पिष्टश्च (साप्तिक) ८.७८ अत्र गाथा यमोदगीताः बन १०४.७२ मत्र ते वर्तयिष्यामि (अन) ११७.६ बत्र त्वं सह सौदर्यः (वन) १२५.१२ अत्रपूर्व वासष्ठस्य (उचाम) १०६.१२ अत्युनं तेजसा तेज (अन्) १६.१३ अत्र गाथा यमोद्गीताः (अन) ४५.१७ अत्र ते वर्तयिष्यामि (शांति) ६४.११ खात्र त्वमनुकम्पां वै (शांति) १२२.२३ अत्र पूवरचतुवमः पितृषा विना . अत्युत्कान्ताश्च धर्मषु (अन) २३.५६ अत्र गोवतिनोविप्राः (उद्योग) ६६.१३ अत्र ते वर्तयिष्यामि (शांति) ७८.६ अत्र त्वां मन्यतां (आण्व) २८.१२ अत्र प्रन्नगराजस्याप्य (उद्योग)११०.१८ अत्रकाञ्चनश्चलस्य (उद्योग) ११०.१० अत्र तिष्ठति व (उद्योग) १११.१५ अत्र ते वर्तयिष्यामि (शांति) १२५.८ अत्र राजा महेष्वासो (वन) १२५.२६ अत्र भूतपतिनाम (उद्योग) १६.१२ अत्र कामश्च रोषश्च (उद्योग)१११.१० अत्र तृप्ता हुतवहाः (उद्योग)१०८१२ अत्र ते वर्तयिष्यामि (कांति) १४०.२ सत्र दत्तानि सूर्येण (उद्योग) १०८.११ अत्रमध्ये यथार्कस्य (वन) ५५.१६ अत्र कायं समाधत्स्व (द्रोण) १२१.५५ अत्र ते कीर्तयिष्यामि (भीष्म) १.५ पत्र ते वर्तयिष्यामि (शांति) १५०.२ अत्र दुष्कृतकर्माणो (उद्योग) १०६.१४ अत्रमध्ये समुद्रस्य (उद्योग) ११०.११ अत्रकालंजरं नाम (वन) ८५.५६ अत्र ते कथयिष्यामि (वन) १५३.६२ अत्र ते वर्तयिष्यामि (शांति)३२३.१० अत्र देवर्षयो नित्यं (उद्योग) १०६.५ बत्र मन्दरकुजेषु (उद्योग) १०६६ अत्र कृत्यं प्रपश्यामि (वन) ३७.१० अत्र ते धर्मनिरता (उद्योग) ६६.११ बत्र ते वर्तयिष्यामि (शांति) २३०.२ अत्र देग दिति सुप्ता(उद्योग) ११०.८ अत्र मन्दाकिनी चैव (उद्योग)१११.१२ अत्र कौन्तेय सहितो (वन) १३४.४१ अत्र ते राबशार्दूल (शांति) २४.२३ अत्र ते वर्तयिष्यामि (शांति) २६८.४ अत्र धर्मश्च सत्यं (उद्योग) १०६.६ अत्र मा प्रापय क्षिप्रं (शल्य) १०.३ For Private Personal use only Jain Education Intersalon www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy