SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ एताश्चान्याश्च दीप्ता (वन) २८०.४६ एताश्चान्याश्च (वन) १८८.१०६ एताश्चान्याश्च ननृतु (वन) ४३.३१ एताश्चान्याश्च वै (अनु) १९.४६ एताश्चान्याश्च वै (वन) एतासां प्रजानां पाल (वन) एतासां वीर्यं सम्पन्न : (वन) एताः सुसूक्ष्मवसना (स्त्री) एतास्तु द्रपदं वृद्धं (स्त्री) एतास्तु ममः ताः सख्य (आ) एतास्तु सीमन्त (आश्रम) एता हि मनुजव्याघ्र (अनु) एता हि रममाणास्तु (अनु) एते ऋषिवराः सर्वे (वन) एतेषां कतमो राजन् (विश) एते कनखला राजन् (वन) १३५.५ एते कर्माणि कुर्वन्ति (शांति) ८०.३१ एते कलिङ्गाः कौन्तेय (वन) एते कालस्य निधयो (स्त्री) एते कौरव संक्रन्दे (द्रोण ) ३६.५ ८५ १२२ १.१४ Jain Education International १९३.३७ १६७.२७ २२८. ११ २३. ७ २५.१९ २१७.२० २५. १६ ४३.२३ ११४.४ ७. १२ १७२.१३ एते क्षत्रियदायादारतत्र (शांति ) ४६.८४ एते गच्छन्ति बहव: (वन) ६१.२१ एते गान्धारराजस्य सुता: ( आ ) १८६.६ एते गुणाः समस्ताः (शांति) ६६.३२ एते गोमायवो भीमा (स्त्री) १६.४० एते ग्राम्याः समाख्याताः (भीष्म) ४.१६ एते च त्वरिता वीरा (कर्ण) ४६.३५ एते च पितरो राजन्नेष (अनु) ६२.२२ एते चरन्ति संग्रामे (कर्ण) ७३.११८ एते चान्ये च गन्धर्वा (सभा) १०.२७ एते चान्ये च जायन्ते (शांति) ६०.३४ एते च नातिर्धाननो (वन) १६.१२ एते चान्ये च निहता (शल्य) ३३.४६ एते चान्ये च बहवः कुमारा ( आ ) १३८.७ एते चान्ये च बहव: (शांति) १६६.२८ एते चान्ये च बहवः (उद्योग) ५०.५० एते चान्ये च बहव: (उद्योग) १०३.१७ एते चान्ये च बहवस्त्व (भीष्म) ८१.७ एते चान्ये च बहवः ( भीष्म) ११८.४२ एते चान्ये च बहवः (पर्णं) ६.३९ श्रीमन्महाभारतम् : श्लोकानुक्रमणी २.४२ एते चान्ये च बहव (कर्ण) एते चान्ये च बहवः (द्रोण) एते चान्ये च बहवः (शल्य) एते चान्ये च बहवस्तत्र (शल्य) ५४.२७ एते चान्ये च बहवः (सभा) १०.३३ एते चान्ये च बहवः (द्रोण) एते चान्ये च बहव: (आश्व) एते चान्ये च बहव ( मोल) एते चान्ये च बहवो सल ( आ ८३.७ ९१.३६ १.६ ) ५३.१० एते चान्ये च बहावो (आ) १८६.४ २२१.३३ एते चान्ये ज बहवो (आ) एते चान्ये च बहवो (आश्रम) ३२.१२ एते चान्ये च बहवो (अनु) एते चान्ये च बहवो (वन) एते चान्ये च बहवो (वन) एते चान्ये च बहवो (वन) एते चान्ये च बहवो (कणं) एते चान्ये च बहवो (द्रोण) २३.६६ एते चान्ये च बहवो (द्रोण ) १५८.५० एते चान्ये च बहवो (द्रोण) १५८.४४ १३७.२८ २६.२५ २८.१६ २२७.२ ५.५३ For Private & Personal Use Only ३७.६ १६.३३ एते चान्ये च बहवो (उद्योग) १७२.८ एते चान्ये च बहवो (शल्य) २.२१ एते चान्ये च बहवो (शल्य) ४६.२१ एते चान्ये च बहवो (शल्य) ५६.३६ एते चान्ये च बहवो (शांति) ४.८ एते चान्ये च बहवो (शांति) १०५.२५ एते चान्ये च बहवो (शांति) २३४.३७ एते चान्ये च बहवो (द्रोण) एते चान्ये च बहवो (द्रोण) १०.७४ ७४.१८ एते चान्ये च बहवो (सभा) ४.१६ एते चान्ये च बहवो (सभा) ४.३६ एते चान्ये च बहवो (सभा) ११.२७ एते चान्ये च बहवो गणा (सभा) ५२.२२ एते चान्ये च बहवो (वन) एते चान्ये च बहवो ( भीष्म) एते चान्ये च भूयांसी (विरा) एते चान्ये च राजानः (आ) १.२३६ एते चान्ये च राजेन्द्र (कर्ण) ४८.५५ एते चान्ये च सगणाः (द्रोण) एते चान्ये जनपदाः (भीष्म) ३५.६ ९.७० २८३.९ १६.१८ २६. १६ १४८ एते चान्ये महीपाला (स्वर्ग) ४.२२ एते चेदेव मिच्छन्ति (उद्योग) १३०.२७ एते चैव महात्मानः (शांति) २०८.३२ एते चैवापरे चैव (शांति) ५६.६१ एते जनपक्ष राजन् (भीष्म) ५०.५२ एते जिघृक्षवो यान्ति (कर्ण) ६०.६ एते ज्वलन्तः सङ्ग्रामे (विरा) ४३१३ एते तस्य सुता राजन्राजर्षे (आ) ६३.३२ एते तिष्ठन्ति ( भीष्म) १६.२२ एते तु रौद्रा बहवो ( भीष्म) ८०.६ एते ते निरयाः (शांति) १६८.११ एते ते पृथिवीपालाः (कर्ण) ७३.५ एते त्रयोदशाकाराः (शांति) १६२.२२ एते दुर्वारणा नाम (द्रोण ) ११२.४३ एते देया व्युष्टिमन्तो (अनु) ६१.१४ एते देवास्त्रयः (वन) ७६.३५ एते देवि महाभागा: (अनु) १४५.९ एते देशा महाराज (भीष्म) १२.२४ एते दोषाः शरीरेषु (शांति) ३०१.५६ एते द्रवन्ति पञ्चाला (कर्ण) ७३.१०२ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy