SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : श्लोकानुक्रमणी अतिथि समनुप्राप्त (अनु) १६.६७ अतिदुःखमिदं मूढ न (शांति) ३.२५ अतिरात्रस्य यज्ञस्य (अनु) १०६.४० अतिष्ठत्स्थाणुभूतः (द्रोण) २०२.८१ अतीतानागतं चैव (अनु) १४.३७४ अतिथिहसंस्थोऽस्तु (अनु) ६४.२८ अति दूरात्मकं ब्रह्म (आश्व) ४७.२ अतिरिक्तः संविभ (शांति) २५६.२३ अतिष्ठदाहवे भीष्मो (भीष्म) ११६.७६ अतीतानागतं हित्वा (शांति)२२७.६६ अतिषिर्यस्य भग्नाशो(शांति) १९१.१२ अतिदैवं तु तत्तस्य कर्म (आ) ३०.६ अतिलीहितनेत्राभ्यां (उद्योग) १६२.४६ अतिष्ठदेकपादेन कृशो (वन) २०४.२ अतीतानागता भावा ये (आ) १.२५१ अतिथिव्रतता धर्मों (अनु) १४१.४० अतिवृतं कृतमिदं (सभा) ७१.१७ अतिबादं न प्रबेदन्न (उद्योग) ३६.११ अतिष्ठदेकपादेन सहस्र (वन) २७५.१६ अतीतानागते चोभ (अनु) ५८.२६ अतिथिव्रताः सुव्रता ये (अन)१०२.१६ अतिधर्माबलं मन्ये (शांति) १३४.६ अतिवादादास्येष मा(वन) ३१.७ अतिष्ठयगमध्ये स (द्रोण) १७.२६ अतीतानागते (द्रोण) १४७.४१ अतिथिव्रती क्रियावांश्च (वन) २६०.४ अतिनिर्मधनादेव काल (आ) १८.४१ अतिवादापविद्धस्तु (उद्योग) ७६.७ अतिष्ठद्रथमार्गषु (द्रोण) १४५.५० अतीतायां च शर्वर्यामु(उद्योग) ३५.१२ अतिथि सर्वभूताना (वन) ३१३.६६ अति पाण्डवमाचार्यों (द्रोण) १८५,४३ अतिवादांस्तितिक्षेत (शांति) २७८.६ अतिष्ठन्मनुजेन्द्राणां (वन) ५३.२ अतीतास्वय वासु (शाति) २६१.२३ अनिथिस्त्विन्द्रलोक(शांति) २४३.१५ अतिप्रवृत्ते युद्धे च (शल्य) २३.१६ अतिवादोऽतितिक्षा च (आश्व)३६.२० अतिष्ठन्मारताहार: (शांति) ३२३.१६ अतीत कायशेषशा (उद्योग) ३६.५६ अतिथीनन्नपानेन (आश्रम) २६.७ अतिभक्त्या पितृनचन्दे (आ) ७५.३३ अतिवाग्विन्द्रकर्माणं (शांति) ४७.३१ अतिष्ठस्त्वमथैकेन (वन) १२.१६ अतीतेष्वनपेक्षा ये (अनु) १०८.१० अतिथीनन्नपानेन (आश्व) २.४ अतिभारं च पश्यामि (भीष्म) L अतिविद्धः शिवणि (भीष्म) ११६.६० अतिष्ठस्व रथाराजन्थि (आ) ६३ १४ अतीत्य ता महाबाहः (स्त्री) १२.१० आतथानानपानन (शाति) ९८.८ अतिभारहं मन्ये सैन्धवे (द्रोण) ४२.६ अतिविद्धाश्च नाराच (द्रोण) १०.२४ अतिसर्वाणि भूतानि (शल्य) २२.१७ अतीत्य मरुधन्वान (द्रोण) १०१.१६ अतिथीनन्नपानेन (बन) १८४.२० । अतिभारोऽद्य तस्यैव (शांति) ३५६.१ अतिविद्धाश्च नाराच (द्रोण) १०.२७ अति सर्वाणि भूतानि (द्रोण) ५६.१२ अतीत्य सुरलोकं च गवां(अनु) १०३.५ अतिभारोऽयमायुष्म (द्रोण) ३६.३ अतिविद्धेन मनसा (वन) ४६.३ अतिस्विष्टमधीतानां (शांति) ७८.२८ अतीच कृष्णसाराभ्यां (धन) ७६.१६ अतिथीनागतान्देवान् (सभा) ११.५६ अतिभावगता (शांति) १४.२५ अतिवष्टो महामेर्यथा दोण र अतिहर्षमिमं प्राप्त (द्रोण) १८०.११ अतीवगुणसंपन्नमनिर्देश (आ) ७०.३१ अतिथीनामसान्साधू (आ) १६६.८ अतिभीरुमतिक्लीबं (वन) २५१.५ अतिवेल महाराज (शांति) २७.२६ अतिहर्षान्वितो (वन) २६२.१९ अतीव गुणसम्पन्नो न(उद्योग) ३६.१० अतिथीनां च सर्वेषां (शांति) १९३.६ अतिमन्युप्रसक्तो हि (शांति) ८२.१९ अतिवेलं हि योर्यार्थी (वन) ३३.२५ अतिहर्षोऽयमस्थाने (द्रोण) १८०.६ अतीव चान्यत्सुमहदा (वन) ७५.१६ अतिथीनां च सर्वेषां (अनु) १६२.३६ अतिमुक्तं च भवता (महा) २.२५ अतिशक्त्या प्रयच्छन्ति (वन २०७.१० अतिहासातिरोषौ च (वन) २३३.२६ अतीव चित्रमाश्चर्य (वन) २८६.१६ अतिथीन्यूजयामास वन्येन (आ)८६.१४ अतिमानोऽतिवादश्च (उद्योग) ३७.१० अतिशक्रमिदं सर्वतबेति(वन) १६८.४१ अतीतकाले दुर्भिक्षे (आ) ६६.३२ अतीव तच्चित्रम (दोण) १७६.१७ अतिथीन्यूजयामास (अनु) १०.२३ अतियज्ञविदां लोकान्क्ष (वन) २६.३८ अतिष्ठत रणे वीरः (शल्य) १०.२६ अतीतदिवसे वृत्त (शांति) ८६.१५ अतीव तपसात्मानं (आ) ११६.७ अतिदानानि सर्वाणि (अनु) ६२.२ अतिरस्कृतसम्भाषादुः (वन) २३३.२७ अतिष्ठतसूर्यतापार्ता (उद्योग) १४.२६ अतीतानागतं चैव (अन) १४.३५३ अतीव तपसा युक्तो (शांति) २६१.१३ Jain Education Intern OF Ferone Use Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy