________________
एतद्धि रूचिराकारै: (उद्योग) ८६.२० एतद्धि सर्वकार्याणां (द्रोण) १२७.६ एतद्वलं पूर्णमस्माक (उद्योग) २२.१७ एतद्वया विनिश्चित्य (उद्योग) १७४.८ एवा भवेद्ध: (शांति) १६४.५९ एतद्ध्वा भवेद्दृद्धः (शांति) २४६.११ एतद्ब्रह्मन् विजाना (शांति) २८६.२१ एतद्ब्रह्म दो पूर्व (वन) ३.७८ एतद्भवन्तं पृच्छामि (शांति) ३२६.२१ एनभीष्मस्य वचनं (शांति) १६०.३७ एतद्यशस्यं भगवत (वन) २३४.१२ एतद्यशस्यमायुष्यं (अनु) १०४.१५७ एतद्यांनीनि भूतानि ( भीष्म) ३१.६ एतद्रहस्यं परमं (अनु) एतद्राजन्मम धनं प्रति (सभा) ६०.७ एतद्राज्ञः कृत्यतममभि (अनु) ३३.२ एतद्राज्ञो दिलीपस्य (शांति ) २६.७७ एतद्रामस्य ते जन्म (वन) २७४.१० २४.१३ एतद्र पमुदानस्य (आश्व ) एतद्वः कथितं गुह्य (अनु) १२६.१६
१७.१७५
Jain Education International
२७.१८
एतद्वः कथितं सर्वं (शांति) ३४६.६२ एतद्वः परमं गुह्यं (अनु) १२६.५० एतद्वचनमाज्ञाय भीम (बन ) ३६.२१ एतद्वचनमाज्ञापा ( भीष्म) १६.६ एतद्वचो मद्रपतेनिशम्य (कर्ण) ६२.१५ एतद्वर्षसहस्र ं तु ब्रह्मा (विरा) ४३.५ एतद्वलमभूच्छेषं (शल्य) एतद्वः सर्वमाख्यातं (वन) १००.१२ एतद्वः सर्वमाख्यातं (आश्व) ५१.४० एतद् वाक्यं गुरोः (शांति) ३२७.३८ एतद्वाक्यं नलो राजा (वन) ६१.२४ एतद्वाक्यमुपश्रित्य ततो (अनु) ८५.१९ एतद्वाक्यं विदुर यत् (वन) ४. १८ एतद्वाक्यं सौहृदादा (भीष्म) १२१.५६ एतद्विकीर्ण सुश्रीमत् (वन) १४२.१५ एतद्विचार्य मनसा (उद्योग) १७७.६ एतद्विचिन्तयानस्य ( भीष्म) ११२.२० एतद्विचिन्तितं तावत् (शांति ) २६६.२४ एतद्विज्ञाय धर्मज्ञ युक्त (आ) १५२.२८ एतद् विदितमार्यस्य (शांति) ३५७.६
श्रीमन्महाभारतम् श्लोकानुक्रमणी
एतद्वित्तं तदभवद् ( आश्व) ६५.२० एतद्विदित्वा कात्स्न् (शांति ) २२१.२३ एतद्विदित्वा तत्वेन (शांति) १२४.७० एतद्विदित्वा तु भवान् (आ) २०६.२२ एवद्विदुस्तयो विप्रा (शांति) ११.२२ एतद्विधाय वै सर्वं (उद्योग) ८५.१७ एतद्विनशनं कुक्ष मैना (वन) १३५.३ एतद्विशेषणं तात मनो (वन) १८१.२७ एतद्विष्णुपदं नाम दृश्यते (वन) १३०.८ एतद्विस्ताशो ब्रह्मन् (बा) २२३.१४ एतद्विस्तरशो युद्धं (कर्ण) ४७. २ एतद्वृत्त वासवस्य (शांति) ६१.५६ एत कीर्तनीयस्य सूर्य (वन) ३.२८ एतद्वं जन्मसामर्थ्यं (शांति) २४६.१० एतद्वं दशमं पर्व (अ) २-३१० एतद्वं मानुषेणाद्य न (वन) १३६.३ एतद्वं लेशमात्र वः (वन) १८४.२२ एतद्वं वैष्णवं तेजो (अनु) १३६.३० एतद्वं श्रोतुमिच्छामि (शांति) २४१-२ एतङ्कं सर्वकृत्याना (शांति ) १३८.१०
For Private & Personal Use Only
एतद्वै सर्वमाख्यातं (शांति) २१७.४० एतद्वो लक्षणं देवा (शांति) ३४०.६० एतद्वोऽस्तु तपोयुक्तं (शांति) ११.१८ एतद्व्रतं मम सदा हृदि (अनु) २.४४ एतदृतं महाबाहो त्वया ( द्रोण) १४८.५ एतन्त्रयोदशं पर्व धर्म (आ) २.३३७ एतन्नः संशयं छिन्धि (शांति) ३३७.११ एतन्नः संशयं ब्रह्मन् (शांति) ३४७.७ एतन्नारायणादस्त्रं (द्रोण) १६५.४० एतन्नारोचयद्ववयं (द्रोण) १६३.५२ एतन्निदर्शनं सम्यग (शांति) ३०५.३५ एतन्निःश्रेयसकरं (शांति ) ३०८.४ एतन्मरवेशाम सुवर्ण (शांति ) २८४.२२ एतन्मङ्कणकस्यापि (शब्२ ) ३८.५६ एतन मण्डल भित्याहु: (आश्रम) ६.५ एतन्मनसि कर्तव्यं (शांति ) ४१.८ एतन मनोनुकूलं मे (शांति) ३२८.१७ एतन्मयाऽऽप्तं जन (शांति) ३१८.१०६ एतन्मया श्रुतं तत्र (कर्ण) ४५.६ एतन्मयोक्तं नरदेव (शांति) ३०१.११५
१४४
एतन्महत्कर्म करोति (आ) १८५.३६ एतन्महत्प्रेक्षणीय (उद्योग) ८३.६५ एतन महार्णव घोर (आश्व) ४२.५९ एतन्मे छिधि वार्ष्णेय (शांति) ४८. १५ एतन्मे तत्वतो ब्रूहि धर्म (अनु) ९.२ एन्मे पृच्छतो ब्रूहि (शल्य) २६.२१ एतन्मे भगवन्सर्वं ( वन )
११०.३१
एतन्मे भगवन सर्वं सभ्य (वन) २७४.५ एतन्मे भगवानाह (शांति) २१८.१७ एतन्मे रोचते कृष्ण (कर्ण) ५६.८८ एतन्मे संशयं कृष्ण ( भीष्म) ३०.३९ एतन्मे संशयं छिन्धि (शांति ) १३९.३ एतन्मे संशयं देव (अनु) एतन्मे संशयं देव (अनु) एतन्मे संशयं देव (अनु) एतन्मे संशयं ब्रूहि (शांति) २८१.५ एतन्मे संशयं विप्र (शांति) ३४०.१४ १४०.४६ एतन्मे संशय सर्व (अनु) एतन्मे संशयं सर्वे (अनु) १३६.२५ एतन्मे संशयस्यास्य (शांति) ११५.८
१४१.६४ १४२.३७
१४३.५
www.jainelibrary.org