SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीमानहाभारतम् :: ग्लोकानुकानी १३९ एकेन बहवोऽमिश्रा(शांति) १३५.२०२ एकैकं पञ्चवर्णिम(भीष्य) १०६.६ एककस्ते तदा पाश: (शांति)२२७.११६ एको दुर्योधनो राजा (समा) ४५.६८ एको वह्निः सुमना (आश्व) २७.१३ एकेन रथमास्थाय (उद्योग) ६४.२४ एकैकं पञ्चभिर्वाण (भीष्म) १००.४६ एककस्य तदा योधा (वन) २४१.२४ एको दोषोऽस्ति (वन) २६४.२३ एको वाप्याथमानेता(शांति)२४३.१४ एथेन हि त्वया कर्ण (विरा) ४६.११ एक दभिवणिः (द्रोण) १४५.५४ एककस्य नृपस्याडू (सभा) ४३.१३ एको द्वाभ्यां हतः शेषे (स्त्री) २४.१५ एको विड्वर्ण एवाध(बनु) ४६.८ एकेनाभिपत्यहा (उद्योग) ८६.१२ एककं पञ्चभिविवा(शल्य) १२६१ एककस्य प्रभा (शांति) ३३६.३० एको देष्टा नास्ति (आ) २६.५ एको विष्णरिवाचिन्त्यं (द्रोण)३६.४० एकनांशेन धर्माथी' (अन) १४१.७६ एकैकं दभिः (कर्ण) २२.६ एककस्येह विज्ञानं (शांति) ३२०.६८ एको धर्मः परं यः (उद्योग)३३.५२ एको विष्णुमद्भूतं (अनु) १४६.१४० एकेनैव च भवतेन यः (अनु) ७३.३२ एकैकं पञ्चभिविद्ध वा(दोण) ११४.६६ एककेन च मां (शल्य) ३२.५२ एको नरसहस्त्रेषु धर्म(वन) २१५.१५ एको वृक्षो हि यो ग्रामे(आ) १५१.३३ एके तत्राब बन्नाागा वयं (आ) ३७.११ एकैकं पञ्चभिविवा(द्रोण)११६.२० एककेन तु मां यूर्य (शल्प) ३२.१२ एकोनषष्टिरध्यायाः पर्व(आ) २.२८९ एको वै रक्षिता चैव (वन) ४५.१० एकेन कुरु वै धाम (आ) ११५.३८ एकक पञ्चविंशत्या (भीष्म) ६२.२८ एककेन शरेणाजो (द्रोण) १३६.२२ एकोनसप्ततिः प्रोक्ता (आ) २.२७८ एकोजववित्सखा तेऽयं (भीष्म) ५०.२० एकेन च यथोत्थेयं (शांति) ५६.६७ एकक योजन शतं (कर्ण) ३३.१६ एककेन हि बाणेन (उद्योग) १७३.२१ को निवातकवचानह (कर्ण) ३१.३ एकोऽस्य सुमहाप्राज्ञं (शांति)१६०.३५ एकेन तेन वीरेण (विरा) ६६.११ एककमात्मनः कर्म (शांति) ६४.६ एकैको त्वत्र लभते (सभा) ६१२० एको नकः समः कः कि(अन)१४९.६१ एकोऽहमस्मीति च (आ) ७४.२८ एकेन सह संयुक्तः (भीष्म) १.३१ एकंकमेषां निस्पिष्य(शांति) १०३.३७ एकको हि पृथक् तेषां (द्रोण) १८१.७ एकोपसत्य चेदिभ्यः (द्रोण) १०.४३ एकोऽहमिति यन्मो (उद्योग) १३१.२ एकेन सहिताः साये (वन) १६१.१९ एकंकमेषां समरे (आश्व) ७८.१६ एकंव मम कन्येषा (शांति) ३०.१३ एकोऽपि कृष्णस्य (शांति) ४७.६१ एको हि योगोऽस्य (द्रोण) १८०.३१ एकनास्य धनुष्मन्तं (वन) २८६.२२ एकंकशश्च तान्वि (वन) १५८.२४ एकैव हि भवेद्भार्या (अनु) ४७.५१ एकोत्यमात्यो मेधावी (सभा) ५.३७ एको हि समरे कर्म (द्रोण) १२४.२ के रथं पर्यवहंस्त (भीष्म) ४८.११ एकैकशश्चौधवला (वन) ३१३.२७ एको गन्धर्वराजानं (विरा) ४६.६ एकोऽप्येषां महाराज (शल्य) २.२४ एको हुताशो बहुधा (शांति) ३५०.१० एके लोकाः सातिनः (अन) १०२.१ एकंकशः समर्था हि (भीष्म) ५१.५ एको गुरुर्नास्ति ततो (आश्व) २६.२ एकोबन्धर्नास्ति (आश्व) २६.३ एको ह्यत्र महेष्वासः (कर्ण) ११.२५ एकवणा विभेद्यानि (कर्ण) ३३.४४ एकंकशः समाः स्मो(उद्योग) ५५.१६ एकोच्छासात्ततः कुण्डं (आ) १२८.७१ एको बहसमासाच (द्रोण) १२४.२६ एको ह्यपि बहून् हन्ति (उद्योग)७२.५१ एककः पयवास्ते ह (उद्योग) ४३.१७ एकंकश तत:: कृत्वा (इन) १०७.२ एको जनपदो राजन (भीष्म) १२.२८ एको भर्ता स्त्रिया (सभा) ६७.३५ एको ह्ययरक्षद्भरतानेको (कर्ण)३१.४ एकंक: प्रसवस्तस्माद्धव(आ)२१५.२२ एककशो भीमबला (शांति) २५६.२ एकोदरकृते व्याघ्रः (शांति) १७.६ को भीमः परं (भीष्म) ५०.१८ एको ांव धियं नित्यं (सभा) १७६ एक त्रिभिरानपर्छत (भीष्म) ११४.४ एककश्चापि पुरुष (आ) १६०.७ एको दीर्घ इवात्यर्थ (द्रोण) १३६.३७ एको रयो गजश्चको (आ) २.१९ एक्वाकी जनयामास (आ) ६४.३० एक दशभिर्वाण (शल्य) ११.२३ एककस्तु ततः पार्थ (द्रोण) १८.१४ एको दीर्णो दारयति (भीष्म) ३.७६ एको ललाटे है (वन) ७१.१६ एर्णयान् पृषतान् (वन) २६७.१४ For Private Personal use only JainEducation Internation
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy