________________
श्रीमन्महाभारतम् : : इसोकानुक्रमणी
१३७ एकपुत्रः पितापुत्रे (शांति) १२८.१६ एकं शतसहस्र तु (आ) १.१०७ एकरात्रं तु ते ब्रह्म (आ) १३१.७३ एकविञ्चतिमेधान्ते राम(आश्व) २६.१८ एक: संपन्नमश्नाति (उद्योग) ३३.४१ एक पुत्रः स विधाय्प(गांति) १२८.२ एकं शतसहस्रण संमित (विरा) ४०.६ एकरात्रमुषित्वेह द्वितीयं (वन) १२६.१० एकविंशतिरुत्पन्नास्ते (शांति) ३३४.३७ एकसार्थप्रयातानां सर्वेषा(स्त्री) २.१० एक: पुत्रो विराटस(विरा) ३०.३६ एकं शतसहस्त्रण (आ) २२५.५ एकराजान्तराशशि (शांति) ३०३.१६ एकविमति साहन (गांति) ३४२.६७ एकसार्थ यातानां सर्वेषां (स्त्री)९.१६ एकः प्रसूयते राजन्ने क(बनु) १११.११ एक शास्तारमासाद्य (आव) २६.११ एकगत्रेण मान्धाता(शांति) १२४.१६ एकविंशतिसाहस्त्राः (शस्य) १६.३६ एकसार्थप्रयाताः स्म वयं (आ) १८४.६ एकप्रहारनिहतान (भीष्म) ६२.५० एक हत्वा यदि कुले(शांति) ३३.३१ एकराशी समेष्यन्ति (वन) १९०६१
एकराशी समेष्यन्ति (वन) १६. एकवीरवधेऽमोधा (द्रोण)
एकवीरवधेऽयोधा (द्रोण) १८२.१ एकसार्थप्रयाती(सौप्तिक) १८
५.३२ एकप्राणावुभौ कृष्णा (शल्य) ५.११ एक हनिष्यसि रिपु (वन) ३१०.२७ एकलव्यं हि साङ्ग (द्रोण) १८१.१६ एकब्यूहविभागो वा (शांति) ३४८.५७ एकसाथ प्रयातासि (आ) २१७.३१ एक गोब्राह्मणं (अनु) ६६.४२ एकं हन्यान्न बा (उद्योग) ३३.४३ एकलव्यसुतश्चर (आश्व) ८३.८ एक: शवन द्वितीयो (शांति) २६७.२८ एकस्तम्भं चतुरि (अनु) १०७७२ एकं चक्रवर्तते (आ) ३.६२ एक हि मे सापक (वन) १९२.६२ एकलव्यस्तु तच्छु त्वा (आ) १३२.५७ एकः शास्ता न (सभा) ६४.८ एकस्तरति दुर्गाणि (अनु) १११.१२ एकं च भगवन्तं ते (कर्ण) ३३.५१ एकमत्रास्तु ते सर्व(शांति) २८४.१६ एकलव्यस्तु तं दृष्ट्वा (आ) १३२.५२ एकः शास्त्रा न द्वितीयो (आश्व)२६.१ एकस्तवसुतो बालः (आ) १६१.२ एक त्वनुग्रहं तुभ्यं (शांति) ३३७.२४ एकमार्शीविषो हन्ति (बा) ८१.२५ एकवर्णन सर्वेण (द्रोण) २३.५६ एकः शस्ता न (शाति) २२६.८ एकस्तस्थौ नरव्या नो(भीम) ४८.३४ एक त्वा वयमाश्रित्य (द्रोण) ८३.१० एकमास निराहारः स (अनु) २५.१६ एकवर्णेन सर्वेण ध्वजेन(द्रोण) २३.६५ एकशीलसमाचारी (आ) २०६.६ एकस्तु सुखसंवृद्धो बाल्या (द्रोण) ४६.८ एक स्विच्छामि भद्र (उद्योग) ८.४१ एकमासं निराहारः (अनु) २५.१८ एकवर्णः सुक्लप्तान (उद्योग) ८६.६ एकशीलाश्च मित्रत्वं (शांति)२७३.११ एकस्त्वं पाण्डवर्थष्ठ (विरा) ४५.३३ एक पादं नोत्क्षिपति (उद्योग) ४६.१५ एकमासं निराहारः (अनु) २५.४० एकवर्षान्तरास्त्वेते (आ) २२१.८६ एकशोश्च मित्रत्वं (वन) २१०.१० एकस्याः सर्ववर्णास्ते (भीष्म) १.६ एक प्रहारं यं दद्या (उद्योग) ५५.३६ एकमाहुवेश्यवरं दो तु (सभा) ७१.३५ एकवस्त्र शुचिः (अनु) १२६.४६ एकथग: पुरा भूत्वा (शांति) ३४२.६२ एकः स्थिरश्चास्थिरश्च (आश्व)२३.२३ एक मणिमयं तत्र तथैक (भीष्म) ८.६ एकमेकं समुद्दिश्य (द्रोण) १५७१६ एकवस्त्रा त्वधोनीवी (सभा) ६७.१६ एकश्च पञ्च वर्षाणि (विरा) ४६.६ एकस्थूणं नवद्वारमपि(शांति) १७४.५६ एक रथं संपरिवार्य (कर्ण) ७५.५ एकमेव हि लोकेऽस्मि(द्रोण) १६४.५ एकवस्त्राय पाञ्चाली(सभा) ८१.१५ एकश्च पञ्च वर्षाणि (विरा) ४६.८ एकस्मिन्नासने वीरावुप (द्रोण) ८३.८ एक वर्षशतं चंब (अनु) १८.१६६ एकमेवाद्वितीयं (उद्योग) ३३.४७ एकवस्था परुदती (सभा) ८०.१६ एकश्चरित यः पश्यन् (शांति) २४५.५ एकस्मिन्नेव जायते कूले (उद्योग) ३.३ एक वाऽमान्निहल्प (शल्प) ३३.१६ एकमेवाहमिच्छामि (वन) ३१०.२६ एकवस्त्रार्धसंवीता: (स्त्री) २४.७ एकश्चासि महाबाहो (वन) १८.१० एकस्मिन्नेव ते सर्व (विरा) २४.७ एकं विष रसो हन्ति (उद्योग) ३३.४५ एकया व विनिश्वित्य (उद्योग)३३.४४ एकवस्त्रार्धसंवीतं (वन) ६४.१०६ एक: बोसा नास्ति ततो(आश्व)२६.४ एकस्मिन्नेव पुरावे सा (सौप्तिक)३.१३ एकं वै वरमिच्छयि(अनु) १०.४८ एकरापावे कगृहावेक (भा) २०८२० ए सा ह्या बीतः (वन) ६१.६ एक: संख्ये महेष्वासो (कर्ण) ५६.७१ एकस्य तु प्रसादेन (शांति) ५६.१०
For PhalasPersonal use Dily,