SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ बीमन्महाभारतम् : : श्लोकानुभमनी ऊवं तु षोडशाद्वर्षाधे (वन) २३०.४६ ऊर्वस्याऽभवद्भूमिः (आ) १०६.२ ऋक्षवर्णहयदृष्ट्वा (द्रोण) २३.२ ऋचो बढच मुख्यैश्च (आ) ७०.३७ ऋतवश्च सुखाः सर्वे (शांति) ६६.८३ ऊवं त्रिभ्योऽपि (शांति) १६५.५६ स्रोतस इत्येते (अ.व) ३६.१३ प्रजाम्बिका निष्कृटिका(शल्य)४६.१२ ऋचो वजूंषि (शांति) २०६.१६ ऋतस्य दातारमनुतमस्य(आ) ७६.६४ ऊर्व देहात्कर्मणा (आ) १०.७ अङ्गिलिः स कण्ड (आ) १५२.६ ऋक्षाश्च वानराश्चैव (भीष्म) ४.१८ ऋचो यजूंषि (शांति) २६८.२६ ऋतुकालमनुप्राप्ता स्नाता(आ)६३.४० ऊर्ध्वं देहाद्वदन्त्येके (आश्च) ४६.२ ऊर्वश्यकादशी तासां (आ) १२३.६६ ऋक्षाश्वोत्ससृजुक्षा (वन) १४६.४१ ऋचो यजूंषि (शांति) २६८.३७ ऋतुकाल संप्राप्तो न (आ) ८२.७ अव्वं पर्वतमारुह्य (आश्व) ५०.२३ षः प्रहृष्टमनसो (वन) २६३.४८ ऋसामसंघांश्च (शांति) २०१.८ ऋजुना प्रतियुध्येथा (शल्य) ६१.३८ ऋतकालाभिगामी च (अन) ९०.२८ मर्च पादतजाभ्यां (शांति) १६४.१४ ऊष तिचिरं कालं (वन) १५५.३४ ऋग्यजुः सामघामानं (शांति) ४७.४२ ऋजु पश्यति मेधावी (आश्व) १०.४ ऋतुकालाभिगामी च(अनु) १४३.२६ ऊर्ध्वं भवति संदेहादिह(गांति)३६.१५ ऊषुर्महावने महात्मनः(उद्योग) १०.८ ऋग्यजुः सार्मात्पूज्यो(शांति) ६०.४४ ऋजुवकविशालानां (आ) १३६.७ ऋतुकाले तु संप्राप्ते देव (आ) ८२.५ ऊर्ब भित्त्वा प्रतिष्ठ(शांति) २६७.२७ ऊषश्च सुचिरं कालं (उद्योग) १२८.१४ ऋग्यजुः सामसंपन्ना: (शांति) ७६.३ ऋजून्येव विशुद्धानि (द्रोण) १८६.१३ ऋतुकाले तू संप्राप्ते (आ) १८२.१४ ऊवं विचित्रसका अनु) १०७.१३४ ऊषिता. स्मो महाराज(विरा) ७१.१. ऋग्वेद पाठपठितं (शांति) ३४८.२२ ऋजून्सतः सत्यशीलान्सर्व (अनु) ८.२४ ऋतुकाले स्वको भायाँ (द्रोण) ७८.३२ ऊवं स देहात्सुक्तं(शांति) ३००.५ षुराप्लुत्य गात्राणि (वन) ६५.५ ऋग्वेदे सयुजुर्वेदे (शांति) ३४१.६ काजोमदोर्वदान्यस्य (वन) ३०.१६ ऋतुपर्ण स राजान् (वन) ६०.२५ ऊर्ध्व समानो व्यानश्च(आश्व) २४.१६ अषस्ततस्तत्र महानुभावा(वन) १७७.६ ऋग्वेदः सामवेदश्च (शांति) ११.३२ ऋजोमदोवंदान्यस्य (शांति) ८०.३३ ऋतपर्णश्च राजेन्द्रो (वन) ७१.३५ अवं स्रोतर्वथा तं (शांति) ३१०.२३ ऊष्मतो म्लायते वर्ण(शांति) १८४.११ शृचश्चाप्यत्र शंसन्ति(आश्व) २५.१६ ऋणकर्ता च यो राजन् (अनु) २३.२१ ऋतुपर्णस्ततो राजा (वन) ७२.२८ ऊर्ध्वमधश्च तिर्यक्च (भीष्म) ६.१२ मा चौवोष्मणो जज्ञे (वन) २२१.४ ऋचामादिस्तथा (शांति) २०६.१८ ऋणमुन्मुच्य देवाना (अनु) ३७.१७ ऋतपणे गते राजन्नलो(वन) ७७.२० ऊर्ध्वमाक्रममाणाश्च (वन) २४५.१६ ऊष्मा प्रकुपितः काये(आश्व) १७.१५ ऋचीकतनश्चोग्रो (अनु) १५०.३६ ऋणशेषमग्निशेष (शांति) १४०.५८ ऋतुभिश्चोपवासैश्च (अनु) ५७.२६ ऊर्वमाचक्रमे धीमान् (वन) ४२.३१ ऋचीकपुत्रो रामश्च (मनु) १६५.४५ णिनो मानवा ब्रह्म (आ) २२६.११ ऋतुं वे याचमानाया (आ) ८३.३२ ऊध्वंमुक्षिप्य कवचं (विरा) ३७.२४ ऋक्षः खल तक्षकदहितर(आ) ६५२५ ऋचीकस्तु तथेत्युक्त्वा (उद्योग)११६.६ ऋत सत्य पर ब्रह्म (अनु) १६४६ ऋतं वै याचमानाया न(आ) ८३.३३ ऊर्वमूलमधः शाबम (भीष्म) ३६.१ मित्ययो नीली (आ) १४.३२ ऋचीकस्यात्मजश्व शुनः(अनु) ३.६ ऋतं सत्यं विदितं (शांति) २७०.४६ ऋतष दशगणं बदन्ति (वन)२००.१२६ ऊर्ध्वरेखातलो पादो (उद्योग) ५६.६ ऋक्षमार्जारवदना (सौप्तिक) ७.१७ ऋचीकेनाहितं ब्रह्म (अनु) ४.६१ ऋतमेकाक्षरं ब्रह्म (शांति) ४७.३५ ऋतुसंवत्सरौ तिष्यः (शांति)२१८.३६ ऊध्वरेता महाभागे (आ) ७१.१६ ऋक्षवर्णाजघानाश्वान् (शल्य)११.४१ ऋचीको जनयामास (शांति) ४६.३१ भूतमेव हि पूर्वास्ते (कर्ण) ३२.५६ ऋतुः सुदर्शनः कालः (अनु) १४६.५८ ऊर्ध्वरेता राजा (उद्योग) १४७.३३ ऋक्षवर्णान्हयान्क (द्रोण) १३२.३ ० ऋचेयुरथ कक्षेयुः (आ) ९४.१० ऋतवश्च ग्रहाश्चैव (शल्य) ४५.११ ऋतुस्थला घृताची च (आ) १२३.६५ For P 5 Personal use only
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy