SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ इह ते वै चरून्प्राश्न (वन) इह देवास्तदा सर्वे (वन) १२५.२१ ११०.१६ इह देवः सहेन्द्रश्च (वन) इह नानाविधाकारा (उद्योग) इह नित्यशया देवा: (वन) १२५.२० इह निः श्रेयसं प्राह (उद्योग) ६३.९ इह कीर्तिमवाप्नोति (अनु) इह चामुत्र चंवेति (शांति) इह चिन्ता बहुविधा (शांति ) १९२.१९ इह चेल्लभ्यते लक्ष्यं (द्रोण) इह त्यक्त्वान (शांति) १३८.६ ७.१६ १७०.५४ १५३.४२ इह देवत्वमिच्छन्तो (आ) ६४.२६ इह द्रक्ष्यामि तपुत्रं (शांति) १२७.१५ इह नो ग्लहमानामा (द्रोण) १३०.१८ इह पुंसां सहस्राणि स्त्री (शांति) १५३.८ इह प्रजापतिः पूर्वं (शांति) १६२.२० इह प्राशो हि पुरुष: (उद्योग) ३५.१७ इह प्रायमुपासिप्ये यूयं (वन) २४९.११ इह प्रेत्य च तस्याथ (वन) २०५.२२ इह भूत्वा शिशुः (वन) १८८.१४० Jain Education International १२१.२ १०३.४ इह मयस्तरत्यक्त्वा (वन) १३०.१ इह मासं प्रतिक्षमा (आ) १५६.१८ इह यत् क्रियते कर्म (वन) २५६.२० इह यत् क्रियते कर्म (वन) २६१.३५ इह यत निराकारवंत (आ) १४६.२१ इहयुद्धे महाराज (भीष्म) इह ये पुरुषाः क्षेत्रे (शल्य) इह रामः प्रभाते (उद्योग) इह लोक स च प्राणी (अनु) १११.३७ इहलोके सुखं प्राप्य (द्रोण ) २०२.२८ इह लोके हि धनिनां (शांति) ३२१.८८ इह वत्स्यति कल्याणि (सभा) ७८.६ इह वा तारयेद्दुर्गादुत (आ) १५६.५ इह वा तिष्ठ भद्र (उद्योग) १६३.५० इह वार्ता बहुविधा (शांति) १९२१६ इह विप्रस्य भवने वयं (आ) १६२१३ इह वैकस्य मामुत्र (वन) १८३.८८ इह श्रमो भय मोहः(शांति) १६२.१५ इह सारस्वतैरिष्ट (वन) १२९.२१ इहस्थश्च कुरुश्रेष्ठ (बन) १५१.५ २.१६ ५३.६ १७६.४२ महाभारतम् श्लोकानुक्रमनी इह स्थानानिपुण्यानि (अनु) १११.४३ इहस्यैरेव तत्सर्व (वन) १५९.२१ इहागतेष वातेषु निदेश (आ) २०१.१५ इहागतो जटिलो (वन) ११२.१ १६९.६० इहागम्य हि मां (शांति) इहाग्निसूर्यवायवा (शांति) ३२१.५५ इहाद्यैव गृहीत्वा तु (शांति) १६९.६६ इहापि विषयः सर्वो (अनु) ११७.१८ उहा प्लुतानां कौन्तेय (वन) ११०.१९ एहासीना भविष्यामि ( आ ) २८.१६ इहाहमागतो दिष्टया (वन) २१५.१४ इहाहमिच्छामि तवान् (विरा) ७.६ इकस्थं जगत्कृत्स्नं (भीष्म) ३५.७ इहैनं दैवतश्रेष्ठं देवः (अनु) १४.७० इहैव ते निवर्तन्तां (शांति) १००.३२ इहैव तैजितः सर्गो ( भीष्म) २९१९ इहैव त्वं मां प्रतीक्षस्व (मी) इहैव त्वहमा सिध्ये (द्रोण) इहैव परिवर्तन्ते (शांति) इहैव पाण्डवाः सर्वे (उद्योग) ४.७ १३०.२४ ३११.१५ १३१.३ For Private & Personal Use Only इहैव पुत्र निक्षिप्य (वन) ७४.१४ इहैव प्रायमासिध्ये (सौप्तिक) ११.१५ इहैव फलमासीनः (शांति ) १३५. १९ इहैव वर्तमानास्ते समीपे (आ) २०२.३ इहैव हर्षोऽस्तु समा (वन) १६४.१२ इहैवागत्य पाञ्चाली (सभा) ६७.१२ इहैवैतांस्तूरा सर्वोन् (सभा) ७२.१० इहैवायां प्रतीक्षाव (उद्योग) इयां दोगद्वासं वर्ण (आ) ई ३५१० २०१७ ईक्षस्वतां भीरती (कर्ण) ईजाना वितते यज्ञं (शांति) ईजानो वितते यज्ञं (द्रोण ) ईजारो वितते यज्ञे (शांति) ईजिरे च महायज्ञ (आ) ईजे च स महातेजा: ( आ ) ईजे तत्र स धर्मात्मा (आश्व) ईजे राजवशेन (वन) M ७६.२३ २९.३३ ६४.१४ २९.३४ ६४.१६ १८१.२ ४.२८ २४०.१६ ईत्युक्त्वान्तहितं तद्वे (शांति) १२४.४६ ईदुप्रपमहं मन्ये पार्थस्य (कर्ण) ४६.७७ ११७ ईशः पुरुषोत्कर्षोदेवि (अनु) १४४.५८ ईवृशं साम्य रूप मे (कर्ण) ५०.१६ ईदृशं वचनं याद (उद्योग) १३५.३ ईदृशं व्यसनं युद्धेन (क) २६.१३ ईद सात्यकि सढये (द्रोण) १४३.३० ईदृशश्च महादेवो (द्रोण) २०२.११० दशश्वाप्यगस्त्य (अनु) १२५.१४ ईदृशः स महादेवो (अनु) १६०.४४ ईदृशः स मुने लोक: (वन) २६१.१२ ईदृशस्य कुतो राज (शांति ) १३३.९ ईदृशान शिवान्धोरा (शांति ) २६२.५२ ईदृशानां सहस्राणि (उद्योग) १६८. २६ ईदृशी तो सभां कृत्वा (सभा) ३३७ ईदृशी भविता काचिदृष्ट (सभा) ६.८ ईवृशी सा सभा राजन्पितु (सभा) ८.४१ ईदृशे तु परामर्श (द्रोण ) ११०.५४ ईदृशेऽत्यथं कृच्छ्रे (उद्योग) ७२.७७ ईदृशेनं तपसा गच्छेयं (शांति ) १४९.२ ईदृशैः स महादेवः (द्रोण ) २०२.२१ ईदशो न हि राजेन्द्र (वन) २०२.१४ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy