SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् : : लोकानुकमनी इमे कुण्डले गहातु (आ) ३.१५४ इमे मनुष्या दृश्यन्ते (अनु) १४५.४३ इयं कूटे मनुष्येन्द्र गहना(विरा) ५.१३ इयं दुरात्मता तस्य काश्यपं(आ)५०.५० इयं हि नः प्रिया भार्या(पिरा) ३.१४ इमे च कस्य नाराचा: (विरा) ४२.६ इमेऽवहसितुं प्राप्ता (वन) २४६.५ इयं गंगेति नियतं (अनु) २६.८८ इय निष्ठा बहुविधा (आश्व) ३०.२४ इयं हिमा सदा देवी(शांति) २५७.४ इमे च मां कषयन्ति (आ) २३०.४ इमे वै पृथिवीपालाः (द्रोण) ५२.१२ इयं च कन्या राजर्षे (उद्योग) १७६.४३ इयं पुनः पद्मदल (आश्रम) २५.६ इयं हि मां सहादेवी (द्रोण) ५३.४ इमे च ते सूर्यसमानवर्चस:(आ) ५५.८ इमे वै बन्धुदायादाः (आ) १२०.३२ इयं च कीतिता कृष्णा (सभा) ६८.२४ इयं पौरववंशस् यजननी(वन) ४६.४० इयं हि योनिः प्रथमा(शांति)२९७.३२ इमे च वंशाः प्रथिताः (आ) ६५.२८ इमे व मानवा लोके (अनु) ३६.१ इयं च जाम्बूनद (आश्रम) २५.११ इयं ब्रह्मन मम सुता (वन) ३०४.१४ इयं हि वसुसंपूर्णा (आषम) ३.५३ इमे च संहताः शूगः (द्रोण) १२१.५४ इमे वै मानवा लोके (अनु) ११६.१ इयं च द्रौपदी कृष्णा(आश्रम) २६.४१ इय भगवती नाम (उद्योग) १०३.१ इयमम्बेति विख्याता(उद्योग) १७६.४५ इमे जना नरश्रेष्ठ (शांति) १२४.१ इमे वै मानवाः सर्वे (शांति) २५६.१ इयं च नलिनी रम्या (वन) १५४.११ इयं या राजसूयस्य (सभा) १३.३० इयमापत्समुत्पन्ना (शांति) ८७.२७ इमे तथो शरीरे(आ) १२६.३२ इमेऽष्टो वसवो देवा (आ) ९८.१६ इयं च पृथिवी सर्वा (शल्य) ३२.४ इयं राजषिभिर्याता (वन) १२.१० इयमापत्समपन्ना (शांति) १३७.७ इमे तु भरत श्रेष्ठ (अनु) ९०.२४ इमे सद्धर्ममाहात्म्ययशो(सभा) ७६.२५ इयं च बृहती श्यामा(आश्रम) १७.६ इयं वस्त्रावकर्तेन संवीता वन) ६२.२२ धन) १२.२२ इयमिन्द्रादनुप्राप्ता (शांति) २८२.४४ इमे ते भ्रातरः पार्थ (शांति) १४.६ इमे सब्रह्मका लोकाः (शांति) ३४०.७ इयं च भूरिश्रवसो (आश्रम) २६.४३ इयं वारिपथे युक्ता (आ) १४१.७ इयमेनं गदा शूरं न (सौप्तिक) ६.१२ इमे ते प्रातरः सर्वे दीमा (द्रोण)७२.७३ इमे सभायामुपनीत (सभा) ६७३६ इयं च माता ज्येष्ठा (आश्रम) २६.१३ इयं वारिपथे युक्ता (7) १४६१० इयेष तं मुनि (शांति) ११७.१६ इमे ते लोकधर्मार्थ (अनु) १४१.६४ इमे ह्यनिन्द्रियाहारा (शांति) ३३६.१६ इयं च मे मासपेशी (आ) ११५.१७ इयं वविवस्वता पूर्व (उद्योग) १०६.१ इयेष निगन्तुमयो बनाय(कर्ण)७०.४८ इमे त्वां तारयिष्या(उद्योग) १२१.२४ इमे हि दिव्ये मणि (आश्व) ५७.२२ इयं च मे सखी दासी (आ) ८१.१० इयं वृत्रादनुप्राप्ता (शांति) २८२.५१ प्येष पाण्डवस्तस्य (द्रोण) ६१.१२ इमे पलायमानानां (शति) ६.५ इमे ह्यायान्ति संहृष्टाः (शल्य) ३०.६२ इयं च राशो मगधा (आश्रम) २५.१३ इयं शय्यां भगवतो (अनु) ५२.२४ पयेष द्वारकां हन्तु (द्रोण) २३.७१ इमे प्राढिनाः सव (शांति) ३८.२६ इमौ च बाणो सहितो (विरा) ५३.६ इयं च वसुधा कृत्स्ना (आश्व) ५२.५० इयं शुल्केन भार्यार्थ (उद्योग) ११५.२१ इयेष स शिरपछेत्तं (वन) ७८.१७ इमे महिष्यो भ्रातुस्ते (आ) १०३.६ इमी तो परिघप्रयोवाहू(स्त्री) २५.३ इयं चापि कुमारी ते (आ) ८१५० इयं सा परमा काष्ठा (अन) १६.५७ इरावन्तं तु निहतं (भीम) ६१.१ इमे मां कृमयोऽदन्ति (शांति) १८०.२० इगे तो संप्रदृश्येते (उद्योग) ३५.२३ इयं तु कन्या द्र पदस्य (आ) १९१.४ इयं सा परमा शान्तिरिय (अनु)१६.५८ इरावन्तं तु निहतं (भीष्म) ६१.२ इमे मार्जरकाः शुक्र (आ) २३२.२४ इमो हि वृद्धौ वयसा (आ) २०५.५ इयं तु निष्टप्त सुवर्ण (आश्रम) २५.१५ इयं स्त्री पुत्ररकामस्य (मौ) १.१७ इरावानय निर्मिनः (भीष्म) ६०.३६ इमे मृता नृपतयः (शांति) २५६.५ इमो हि वृद्धौ शोकाग्नौ(शांति) ७.३० इयं तुष्टिरियं सिद्धिरिय (अनु) १६.५६ इयं रचादून रसान् (आश्व) ३०१२ इरावानथ संक्रुद्धः (भीष्म) ४५६६ इमे रथाः काञ्चन (आ) १९४.२ इयं कन्या नरश्रेष्ठ (उद्योग) ११६.१५ इयं विग्ययिता राज्ञो(उद्योग) ११०.१ इयं स्वसा राजचमूप(मआश्रम) २५.१२ इरावानपि खङ्गन (भीष्म) १०.४२ Jain Education Intersalon For Private Personel Use Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy