SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ इङ्गितेन तु तज्ज्ञात्वा (भीष्म) १८.३० इङ्गितेनैव दाशार्हस्तम (सौप्तिक ) १४.१ डङ्ग दान करमर्दाश्च (वन) १५८.४८ इङ्ग बंदरीभिश्च (द्रोण ) १७८.२५ इच्छतः सा हि सिंहस्य (सभा) ४४. ३१ इच्छतस्तेन मुख्यत (द्रोण ) ३३.८ इच्छतां किल नामाह (सभा) ४४.३४ इच्छा भूमिपालानां (सभा) ४४.३२ इच्छातोरत्र यो लाभ: (शांति) ३२०.६६ इच्छतोपेक्षितो नाश: (स्त्री) २५.४१ इच्छनैव हि संबन्ध (आ) २२०.२८ इच्छन् कीर्ति च भूर्ति (अनु) ३४.२९ इच्छन्तस्ते विहाराय (शांति ) १८०.४५ इच्छन्ति पितरः पुत्रान (द्रोण ) १७३.५४ इच्छन्नपचिति कर्तुं (आ) १७९.११ इच्छन्नपि हिलोकां (आश्व) ६७.१७ इच्छन्नह विकुर्या हि (शांति ) २२४.२४ इच्छन् मुहूर्तान्नश्येय (शांति) ३३९.४५ इच्छन् लोकानपि (शांति) ४९.२४ इच्छा तं प्रवगन्ति ( सौप्तिक ) १.२६ Jain Education International इच्छता ब्रूहि तत्सत्यं ( आ ) १९५.६ इच्छयेह कृतं पापं (शांति ) १३६.२१ इच्छयेष तपोवीर्यादन्या (अनु) ५४.२६ इच्छा षभ : (शांति) ३२०.८५ इच्छा षसमुत्थेन ( भीष्म) ३१.२७ इच्छा द्व ेषः सुखं (भीष्म) ३७.६ इच्छा हो षस्तथा ताप: (शांति ) १५६.७ इच्छा तासा मातृणां (वन) २३०.१९ इच्छाम त्वां वयं ज्ञातु (अनु) ८२.५ इच्छामि चापि युष्मासु (अनु) ८२.१० इच्छामि तमहं (विरा) ६६. १३ इच्छामि तानि (वन) १७४.१५ इच्छामि त्वां वरारोहे (आ) ७३.६ इच्छामि त्वां स्रग्विणं (वन) १७.१८ इच्छामि सर्वमेतच्छ्रो (वन) २८२.५४ इच्छाम्यहं त्वया दत्तां (वन) २३१.२ इच्छाम्यहमथापूर्व (उद्योग) १५.१२ इच्छेत्कं कंशुसेना (आ) ३.१२७ इच्छेय त्वत्प्रसादेन (आ) २२३.७१ इच्छेयमभ्यनुज्ञाता (वन) २९६.२४ श्रीमन्महाभारतम् श्लोकानुक्रमणी ७०.१६ इच्छेयं च गदाहस्तं (उद्योग) ५५.३७ इच्छेयं त्वत्प्रसादाद्धि (द्रोण ) ५४.७ इजे श्रतुशतैः पुण्ये: (द्रोण) इजे च विविधैर्यज्ञ (वन) ७९.५ इज्यते पितृयज्ञं षु (शांति) ३४५.८ इज्याध्ययनदानानि तपः (वन) २.७५ इज्याध्ययनदानानि (उद्योग) ३५.५६ इज्याध्ययननित्यश्च (शांति) ५५.१० इज्याज्ञश्रतिक्रर्तयों (अनु) ११५.४७ होमाहुतिभिमं (सभा) २५.१८ इडो पहूताः क्रोशन्ति (शांति) ६८.२६ इ1: कृतयुगेऽतीते (शांति) ३३६.५६ इतः प्रदाने देवाश्च (आ) १५६.१८ इतः प्रयाता राजेन्द्र (बम) ११.३ इतयो व्याध्यस्तन्द्री (वन) १४६.३५ इतरान् राक्षसान् (द्रोण ) १७७.३६ इतरास्तु व्यजायन्त (शांति) २०७.२५ इतरास्तु स्त्रियः सर्वाः (आश्रम ) ३.७८ इतरे चाभावन्नागा (कर्ण) ३४.३० इस तरह: : (भं एम.) ८१. २५ For Private & Personal Use Only इतरेतरमामन्त्र्य ( भीष्म) १११.१०२ इतरेतरमन्वीयुर्यथा ( भीष्म) ६९.६ इतरे तस्य दशना (बन ) २३१.२१ १२४.२२ इतरे त्वथ संमूढास्तत्र ( आ ) १३३.१५ इतरेषां तु सर्वेषां कुरूणां (वन) २७.६ इतरेषु असध्येषु (शांति) इतरेष्वागमाद्धर्मः (शांति) इतश्चतुर्दशे वर्षे भूयो (वन) इतश्चतुर्दशे वर्षे (सभा) ८०.५१ इतश्चतुर्दशे वर्षे (सभा) ८०.३४ इतश्चतश्च निर्मुक्तैः (विरा) ४८.६ इतश्चेतश्च पाण्डूनां (उद्योग) १६.१३ इतः सर्वेऽपि गच्छामः (शांति) ३४०.४४ इतस्तु जनः सर्वस्ते ( आश्रम) ३६.३ इतस्त्रियोजनं गत्वां (शांति ) १७०.१५ इतस्त्रियोजन मन्ये (द्रोण) ११२.१२ इतस्त्वमधमामन्यां (अनु) १०.६२ इतस्त्वं राजपुत्रत्वाद् (अनु) ११८.२२ इति कर्णं ब्रवन्नेव (विश) ६०.१७ इति कर्णवचः त्वा (उद्योग) १४६.२४ २३१.२४ ३.७४ १०२ इति कर्णवचः श्रुत्वा (उद्योग) १४६.२५ इति कर्णस्य वाक्यान्ते (क.णं) ३९.१३ इतिकर्तव्यतां चेति (वन) ३१३.१८ इति कर्तुं न शक्ता (शांति) १६३.१९ इति कारुण्यशीलस्तु (शांति ) २६७.३१ इति कालेन सर्वार्था (शांति) २८.३२ इति कालेन हियता (शांति ) २२७ १०० इति कुन्ती विनिश्चि (उद्योग) १४४.२६ इति कृत्यसमुद्देशः (शांति) ११०.३० इति कृत्वा तपो घोरं (शल्य) ४८.१५ इति कृष्णवचः श्रुत्वा (कर्ण) ८७.१०७ इति कृष्णो महाबाहू (द्रोण) १०१.१८ इति कृष्णौ महेष्वासो (द्रोण ) १०१.२९ इति क्षेत्र तथा ज्ञानं (भीष्म) ३७.१८ इति गीता: कश्यपेन (वन) २६.४५ इति गुह्यतमंशास्त्रमिद ( भीष्म) ३९.२० इति गुह्य समुद्दे शस्तव (शांति) ३३४.४५ इति चाप्यत्र कौन्तेय (शांति) ३४.१८ इति चाप्यहमषीषं (वन) १७९.२३ इति चिन्त्यानयामास (वन) २२६.४६ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy