SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आसीत्तपोवने काचिदृषेः (आ) १६६.६ आसीत्तपोवने काचिदुषे (आ) १९७.४४ आसीत मे भोगते (शांति) ३६४.९ आसीत् परमको हर्षस्ता (द्रोण) ४६.२० आसीत्परुषा दृष्ट्वा (वन) ६१.७ आसीत्पूर्व महाराज (शल्य) ५१.५ आसीत् प्रहर्ता सैन्यानां (विरा) २५.३ आसीत्सव्यं द्विजश्रेष्ठ (आ) १३२.६६ आसीत्सर्वमवच्छन्न (शल्य) २४.५९ आसीत्सा मत्स्यगन्धेव (आ) ६३.६९ आसीत्सुविह्वलो राज (द्रोण ) १९६.३९ आसीदन्करो राजन् (शल्य) ३४.२२ आसीदादानदण्डोऽपि (शांति ) २६७.२० आसीदाधिरथेर्घोरं (द्रोण ) १३६.२८ आसीदिदं पुरा पार्थ (वन) १७२.२८ आसीद्बुद्धिः कथं युद्ध (कर्ण) ५१.२४ आसीद्बुद्धिर्हते कर्णे तव (शल्य) ३.५ आसीद बुद्धिर्हते शल्ये (शल्य) ११.५ आसीद्भीमसहायस्य (द्रोण) १३८.२७ आसीद्यधिका चापि (विरा) २२.२२ Jain Education International लासीद्राजन्बलौघानाम (द्रोण) १५६.२७ आसीद्राजम्बलोधानां (द्रोण) १५६.५५ आसीद्राजा महावीर्यः (शांति) १५०.३ आसीद्राजा नलो नाम (वन) ५३.१ आसीद्रोद्रो महाराज कणं (कर्ण) ५१.२३ आसीद्बहुमता नारी (वन) ६७.१३ आसीद्वा कि प्रभावश्च (वन) ९६.३ आसीद्वे श्रवणस्येव (आश्व) ७०.१९ आसीन एवमेवेदं (शांति ) २७.२४ आसीन च शयानं च (आ) ७८.९ आसीनं चैत्यमध्ये त्वां (वन) १२.३६ आसीनं देवलं वृद्ध (शांति ) २७५.२ आसीन्मद्र ेषु धर्मात्मा (वन) २६३.५ आसीन्मम मतिः कृष्ण (आश्व ) ६८. १६ आसीनमाश्रमे तत्र (शल्य) ५०.२० आसीनमृषभं राज्ञां (शांति ) १४.३ आसीनश्च शयनश्च यः (वन) २३०.४८ आसीनश्च शयानश्च (शांति ) १६७.२२ आसन्निष्टानको घोरो (द्रोण) १६४.३६ सुखानामनाथानi ( आ ) १००.१८ श्रीमन्महाभारतम् 1: श्लोकानुक्रमणी आसुरश्चैव विजयस्तथा (शांति) ५६.३६ आसुरी योनिमापन्ना ( भीष्म ) ४०.२० आसुरीव पुरा सेना (कर्ण) ७३. ५४ आसुरे प्रथमं शिष्यं (शांति) २१८.१० आसुरं निजिता देवा (अनु) १५५.२ आस्त एकायने मार्गे (वन) १४६.६७ आस्तां ते स्तिमिते सेने (द्रोण) १३.२२ आस्तिका नास्तिका (शांति) १६७.१६ आस्तिका मानहीनाश्च (वन) २०७८२ आस्तिका प्रधाना (आश्रम) ३३.३१ आस्तिक्यव्यवसाभ्या (शांति ) २६८.४४ आस्तीकः किल यश (आ) ५३.२५ आस्तीक परिघूर्णामि (आ) ५४.२३ आस्तीकं प्रषयामास ( आ ) ५८.१५ आस्तीक विविधाश्च (आश्रम ) ३५ ११ मास्तीकस्य पिताह्यासी ( आ ) १२.१० आस्तीकस्य पुराण (आ ११.६ आस्तीकस्य वचः श्रुत्वा (आ) ५८ २६ आस्तीकेनैवमुक्तस्तु राजा ( आ ) ५६. २५ आस्तीर्णा व सुधा भाति (विरा) ३१.१५ For Private & Personal Use Only आस्तीर्णा वसुधा सर्वा (द्रोण ) १५९.४० आस्ते महर्षिभिः सार्धं (शांति ) ५३.२५ आस्त्र रत्राणि संवार्य (कर्ण) १६.६ आस्त्वदानीमियं राजन् (शल्य ३१.४८ आस्था तु वय मे (वन) १५७.४१ आस्थाय तं काञ्चन (द्रोण ) १७६.१३ आस्थाय तु चिरं याति (वन) २३१.३३ आस्थाय तु रथं शुभ्रं (शांति) ३७.३८ आस्थाय मृगरूपं वे (शांति) २८३.३६ आस्थाय रथशाला (वन) २४४.५ आस्थाय रुचिरं जिष्णो (विरा) ५५.४० आस्थाय रुचिरं वीर रथं (शि) ४५. १ आस्थाय वीराः सहिता (वन) २३. २ आस्थाय सुमहानागं (शल्य) २०.२ आस्थायाश्वतरीयुक्तान् (शल्य) २६.७३ बास्थास्यति पुनर्भमी (वन) ७०.२४ आस्थितः शुशुभे राजन् (द्रोण) २०. १७ आस्थितः प्रबभौ राजन् (द्रोण) १३४.२२ आस्थितस्तमहं मार्ग (शांति ) २२६.१६ बारफोटयामास भृशं (भीष्म) ११६.११८ १०० आस्यं हि पायुपर्यन्त (शांति ) १८५.११ आस्याद्दमन् पावकं (वन) २०४.२६ आस्येन्न तु यदाहारं (आ) ९१.१८ आस्येरन्ये चाप्रसन्त (शांति) २८३.३५ आस्यैः सप्तभिरुद्वीणं (शांति) ३३५.२१ आस्येनानुप्रविष्टोऽहं (वन) १८८.१३६ आहं चैनं यथाऽश्विना (बा) ३.७६ आहत्य च यशो दीप्तं (कर्ण) १४.४१ आहत्य दन्दुभि भीमः (द्रोण) १२७.२८ आहत्य सर्वसंकल्पान् (शांति) २४६.१ महत्वां राघवो राजन् ( वम ) २८४.१० आह पुत्रांस्ततः सोऽय (अनु) १२.२२ आह मां भगवानेवं (अनु) १८.१५ बाह माममरश्रेष्ठः पिता (वन) ४२-१२ आहरन्ति नरश्रेष्ठ (शल्य) ५०.३७ आहरन्ति महाप्राज्ञा (शल्य ) ५०.३५ महरन्तु च वस्त्राणि (विरा) १६.३ आहरामि तवायाहं (आ) आहरिष्यन्ति राजान (सभा) ५४.५ आहदय नो किचित् (शांति) १६५.८ ७३.३ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy