SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : श्लोकानुकमणी आर्जवे वतमानस्य (वन) २१२.१ वातं वातात्मज (उद्योग) १६२.५ आर्पयद्बहुभिः कर्णो न(कर्ण) २४.४४ आर्या युद्धे मतिकृत्वा (भीष्म) ८६.३१ आष्टिषेणाश्रमे तेषां (वन) १६०.१२ आणुनिः क्षत्रधर्मा च (द्रोण) ३५.५ आतंयतन्मया भीम कृतं (विरा)२१.१८ आर्यकर्मणि रज्यन्ते (उद्योग) ३३.२५ आर्याश्च पृथिवीपाला:(आश्व)७३.२६ आष्टिषेणो दिलपाच (सभा) ८.१४ आजुनि तु ततस्तूर्ण (भीष्म) ५५.७ आतंवाक्यं तु तत्तस्य (सभा) ४६४७ आर्य जुष्टमिदं वृत्त (वन) २६७.४६ आर्यास्तु ये वै राजाना:(सभा) ५३.१ अ.यशृङ्गि कथं चंव(भीष्म) १०१.२ आज नि नपतिविद्धवा (भीष्म)११११९ आर्तः स पतितः क्रुद्धस्य (शांति) १८०.६ आर्यता नाम भूताना(शांति) १६२.१८ आर्य कर्माणि युज्ञान:(वन) ३०.३० माध्यगि ततो (द्रोण) १०८.१५ आजुनियंचरवोम्नि (द्रोण) ४६.३६ आर्तस्वनं सादिपदा (भीष्म) ६०.२० आर्यरूपसमाचारं चरन्तं (अनु) ४८.४५ आर्य व द्वारकाः सर्वे (आश्व) ६१.२६ । आनिश्चित्रसेनेन(भीष्य) १०४.१६ आस्विर हन्यमानहतं (उद्योग)४८.६३ आर्यवतममोघj (द्रोण) १०.३२ आयें जानासि यछुःखमिह (आ) १५५.५ आध्यङ्गि महेष्वासं (भीष्म)१०१.१० आजुनिः समरे राज (भीष्म) ८१.२६ आर्तहस्तप्रदो नित्यं (अनु) १४३.३७ आर्यव्रतं तु जानन्तः (उद्योग) ५१.४६ आर्येण सुकरं (द्रोण) १४३.१० आलक्ष्याश्चैव पुरुषाः (वन) २०८.३५ आज निस्तस्य समरे (भीष्म) ४५.७० आतंहरतप्रदो राजा (अन) १४१.५२ आतंहरतप्रदो राजा (अनु) १४१.५२ आर्यव्रतश्च पाञ्चाल्यो (आ) २०२.६ आर्ये पुत्रा क्वते सर्वे (स्त्री) १५.३७ आलम्बमानः स पुमान्(स्त्री) ५.१६ riaya Sam आणु निस्तु हयांस्तस्य (द्रोण) १०८.७ । आतचिानागसी नारी (द्रोण) ५४.३२ आर्यशास्त्रातिगे रे (वन) ३०.४१ आर्ष एष भवेदमः (अनु) १६.२ आलम्बमाना सहितावूरू(वन) १४४.४ आर्जु निस्तु हयांस्तस्य (द्रोण) १०८.८ आता निपेतुः सहसा (वन) १२८.६ आर्य: सूर्य रथं वोढुं (शांति) ३५७.८ आर्षभं चर्म च (द्रोण) ११५.४७ आलभ्यन्त तदा गावः (द्रोण) ६७.१७ आजू नेः कम तदूदृष्ट्वा (द्रोण) ३८.८ आना बान्धवानां च (द्रोण) १.५३ आर्याः खादत मा (वन) २८०.५० आर्षभाणि विचित्राणि (भीष्म) ७१.३० आलभ्य मंगलान्यष्टौ(द्रोण) १२७.१४ आईपाणिः समुत्तिष्ठन् (शांति) १९३.७ आना मुहृदां वाचो (वन) ५२.४७ आमिछीलवतो (वन) ३०.३६ आलभयज्ञाः क्षत्राश्च (शांति)२३२.३१ आर्षभे चर्मणी चित्रे(भीष्म) ११६.१६ आईपादस्त मजानो(अन) १०४.६२ आaf तामाह स (उद्योग) १७५.३६ आयोः पूज्याश्च (विरा) ७१२४ आर्षमप्यत्र पश्यन्ति(शांति) १३२.१७ आलंभयज्ञाः क्षत्राश्च (शांति)२३८.१२ आयां कृसरं दत्वा तिल (अनु) ६४.८ आर्यािनः समरे दुष्प्रक (कण) ७.६ आर्या पृथा राजपुत्री (सभा) ७८.५ आर्ष धर्म वृवाणोऽहं (बा) ७७.१८ आलंभ समये तस्मिन् (बाश्व) ९१.११ आर्तनादं ततश्चके श्रुत्वा(शल्य) १२० आहि प्रलपामीदमिति (वन) ३२.२ आर्यामडुन वामेन (वन) १२.६१ आषं प्रमाणमुत्क्रम्य धर्म (वन) ३१.२१ बालस्यं मदमोहो च (उद्योग) ४०.५ आर्तनादं रणे चक्रु (भीष्म) १०२.३४ आतिनवं विद्यतेऽस्म (अनु) १२६ आर्या माता कुमारस्य(वन) २३०.४२ आर्ष विधि पुरस्कृत्य (आ) १०२.१५ आलस्ये कृतचित्तस्य (शांति) १०.२ आर्तनादस्वनवती (द्रोण) १८७.१७ आतिरात प्रिये प्रीति शांति) १०३.५० आयर्या च पश्य पांचाली(आश्व) ६६.१२ आवेगोमिथुनं शुल्कं (अनु)४५.२० आलोकदानं नामंत (अनु) १८.१ आर्तनादेन घोरेण वसुधा(द्रोण) ७.३४ आति च परमा राजा(उद्योग) १९१.६ आयाँ युद्ध मति कृत्वा (कर्ण) ६०.५१ आष्टिषणस्य राजर्षे (वन) १५८.१०३ आनोकदानाच्चक्षुष्मान् (अनु) १८.५० आर्तनादो महानासीत् (कर्ण) ४.३ आति परमाविति (भीष्म) १४.४ आयाँ युद्ध मतिं कृत्वां (द्रोण) २२.२२ आष्टिषेणाश्वमे चैषां (आ) २.१५१ आलोकयन उत्तर (शांति) ३३५.८ आर्तप्रलापान्मा तात (शल्य) ३१.५५ आतों न जुयादग्नि (वन) २२१.२६ आमाँ युद्धे मतिं कृत्वा(द्रोण) १२४.२२ आष्टिषेणाश्चमे तस्मिन (वन) १६०.१ आलोकयन्तो मैनाकं (वन) १४५.४४ For Private Personel Use Only wwwElainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy