________________
Jain Education International
समसई कम्मगओ आयाणं सव्वहा परिचाओ । वाणिज्जं ववहारं सामण्णं सव्वसंगाओ ॥ ६९ ॥ निरवज्जाहारेण निज्जीवेणं परित्तमीसेणं । अत्ताणुसंघणपरा सुसावगा एरिसा हुंति ॥७०॥ रंधणखंडणीसणदलणं पयणं च एवमाईणं । निचं परिमाणकरणं अविरइबंधो जओ गुरुओ ॥ ७१ ॥ कटुपिडभवं मज्जे से जलथलखयरेहिं तिहा । अहवा चम्मं उहिर भेएहिं दुविहमामिस्सं ॥ ७२ ॥ गुरुमोहकलहनिद्दा परिभवउवहासरोसमयहेऊ । मज्जं दुग्गइमूलं हिरिसिरिमइ धम्मनासकरं || ७३॥ पंचिदिवभूयं मंसं दुग्गंधमसुइबीभत्थं । ररकपरिच्छलियभरकग मामयजणगं कुगइमूलं ||७४ || आमा अपrary विपञ्चमाणासु मंसपेसेसु । सययं चिय उववाओ भणिओ निगोयजीवाणं ॥ ७५ ॥ मज्जे महुंमि मंसंमी नवणीयंमि चउत्थए । उपज्जेति असंखा तव्वण्णा तत्थ जंतुणो ॥ ७६ ॥ मज्जंगालातीयं महुपुडपुलभावसंपन्न । मंसाई अतणुपत्तं तक्करबहिअं च नवणीयं ॥ ७७ ॥ (तत्था भरकाणि) पंचुंबरि ५ चउविगई ९ हिम १० विस १९ करगे य १२ सव्वमट्टी य १३ ।
रणी भोयri far १४ बहुबीय १५ मणंत १६ संधाणं १७ ।। ७८ ।। घोलवडा १८ वायंगण १९ अमुणियनामाणि पुप्फफलयाणि २० । तुच्छफल २१ चलियरसो २२ बज्जह द्रव्वाणि बावीस ।। ७९ ।।
मेहं पिवलियाओ हणंति वमणं च मच्छिया कुणइ । जूना जलोदरत कोठियओ कोष्ठरोगं च ॥८०॥ वाको सरस्स भंग कंटो लग्गइ गर्छमि दारुं च । तानि विध- अली वंजणममी मुंजते ॥८१॥
For Private & Personal Use Only
JSSUS
www.jainelibrary.org