________________
सेसाण नारयाणं तिरिइत्थीणं च तिविहदेवाणं । नत्यि हु खइयं सम्मं पंच नराणं न अन्नेसि ॥११॥ सयलमवि जीवलोए तेण इह घोसिओ अमाघाओ। इक्क पि जो दुहत्तं सत्तं बोहेइ जिणवयणे ॥९२॥ सम्मत्तदायगाणं दुप्पडियारं भवेसु बहुएसु । सव्वगुणमीलियाहि बि उवयारसहस्सकोडिहिं ॥१३॥ सम्मत्तंमि उ लद्धे छ(ठ)इयाई नरयतिरियदाराई । दिवाणि माणुसाणि य मुरकसुहाई सहीणाइ ॥९४॥ सम्मत्तं सम्मत्तं सब्वेवि वयंति अप्पधम्मदिढे । जइ एवं तो भिच्छत्तवित्थारं कत्थइ न भवे ॥१५॥ अरिहंतेसु य भत्ती निरुवयारा हविज्ज सुद्धप्पा । संजलणाण कसाए मंदरसे मंदमणुबंधे ॥९६॥ मूलोत्तरगुणसुद्धे सुसाहुबग्गे य जा य पडिवत्ती। समयखित्तपइवे भत्ती सम्मत्तजुयसंघे ॥९॥ तत्तमिणं जा बुद्धी अणत्थजिणिंदवक्कमणुसारि । मझत्थो तप्परके मिच्छत्तच्चायओ सव्वं ॥९८॥ सो सुद्ध दंसणधरो अलंकियं तेण भूयलं सव्वं । अण्णो ममत्तमिच्छत्तवासिओ पासिसारिच्छो ॥१९॥ कुसमयसुईण महणं सम्मत्तं जस्स सुष्ठियं हियए । तस्स जगुज्जोयकरं नाणं चरणं च भवमहणं ॥१०॥ लब्भइ सुरसामित्तं लब्भइ पहुयत्तणं न संदेहो । एर्ग नवरि न लब्भइ दुल्लहरयणं च सम्मत्तं ॥१०॥ गुरुणो गुरुगुणजुत्ता समयपमाणेण ताण नाऊण । वयणायरणा संविग्ग-परकाइगुणेहि भइयव्वा ॥१२॥
॥ इति सम्यक्त्वाधिकारः॥
॥३५॥
Jain Education
ational
For Private & Personal Use Only
ww
b rary.org