________________
संबोध १७ ॥
Jain Education International
केइ भगति मूढा पासत्थाइजणस्स दंसणयं । जिणआसायणकरणं भमंति तेणंतससारं ॥ १३३॥ जम्हा नेव जिणिदो सावज्जरओ सर्गधिसविभूसो । लोयप्पयारपख्कं कुणमाणो छंदवयमाणो ॥ १३४ ॥ णो परवित्तीविवहारकारओ सो हविज्ज कइया वि । तया कुसीललिंग धम्मस्स विडंबनाऊ ॥ १३५ ॥ इय जाणिऊण दख्का कयावि न भणति एस जिणवेसो । तद्दध्वलिंगमित्तं इंसिज्झयमाई यवित्तिकए ॥ १३६ ॥ बालाण हरिसजणण के वि य धारति वेसमण्णयरं । उन्भडपंडरवसणाइरहियं चिय सुविहियाभासं ॥ १३७॥ रंगिज्जइ मइलिज्जइ उवगरणाणि बगुव्व गमणाणि । धारंति धम्ममाया - पडलाणि सुविहियभमत्थं ॥१३८॥ जणचित्तग्गहणत्थं वख्काणांइ करंति वेरग्गे । भासंति अत्तदोसा साहुत्ति जणावबोह ॥ १३९॥ आयरिओ उवझायाणं दोसा भासंति कृष्णजाहेण । गाहिज्जइ जत्थ सुयं पमाइ दोसी ति तं भणइ ॥ १४० ॥ गिति गहावेति य दवाई नाणकोसबुढिकए । दंसइ किरियाडोंवं बाहिरओ बहियलोयाणं ॥ १४१ ॥ अण्णोष्णविसंवाओ समुदायमि वि मिलति नो केसि । नियनियउक्करिसेणं सामायारि विरोहति ॥ १४२ ॥ सव्वे वख्काणपरा सव्वे थिजणुवएससीला य । अहच्छेदकप्पजप्पा वयंति किं धम्मपरसख्कं ॥१४३॥ मंडलिजेमणिमाइववहारपरंमुहा असंबद्धा । सदकरा झंझकरा तुमंतुमा पावतत्तिल्ला ॥ १४४ ॥ सिढिलालचणकारणठाणविहारेहि सव्वमायति । भत्तजणगुणलेसो वि भाति महमेरुसारिच्छो ॥ १४५ ॥ धम्मकहाओ अहिज्जइ घराघरं भमइ परिकहंतो य । कारणपरूवणाहिं अइरितं वहइ उवगरणं ॥ १४६ ॥ १ उत्तम इति प्रत्यन्तरे । २ जण इति मुत्यन्तरे ।
S
For Private & Personal Use Only
प्रकरणम्ः
॥ १७ ॥
www.jainelibrary.org