________________
मझण्डं पुवण्हं कालाइक्कमयं लहुं । विलंबो सढकालो य एगठ्ठा पुरिमवड्ढस्स ॥९५॥ पाओ मुणी सहावो पाणाहारो सुभोयणं । आरोग्गं खंतिउक्किंठं एगठ्ठा एगभत्तस्स ॥९६॥ अरसं विरसं लूहं तिप्पायं साहुकम्ममिठं च । निम्मायं पोल्लरयं एगठ्ठा निविगइयस्स ॥९॥ अंबिलनीरसजलं दुप्पायं धाउसोसणं । कामग्धं मंगलं सीयं एगठा अंबिलस्सावि ॥९८॥ मुत्तो समणो धम्मो निप्पावो उत्तमो अणाहारो । चउप्पाओ भत्तठो उववासो तस्स एगठ्ठा ॥१९॥ पसमो पत्थो दंतो चउम्मुहो हियकरो य उक्किठो। भदं पुणं सुहीयं छठ्ठभत्तस्स एगठ्ठा ॥१०॥ धिइबलसुंदरदिव्वं मीसं नामाणि अठ्ठमस्सावि । विक्किठं जूहकामं दसमभत्तस्स नामाइं॥१०१॥ दुक्करकरणं मुक्को दुवालसभत्तस्स हुंति नामाई । पूयं जूयं विमलं चउद्दसभत्तस्स नामाई ॥१०२॥ जीवं जीवविसिठं सत्तं भत्तं च सत्तभत्तस्स । वृढी गुणवुढी वा अठ्ठमदिणभत्तनामाई ॥१०३॥ अणसणरम्मं तारं भव्वं नव्वं चऊदसअभत्तठे। दिणवुबीए पुव्वं तवोवमाई पउंजिज्जा ॥१०४॥ परमन्नं खीरं दही विकिपरमं विसिविमलं च । मंगलनिहिसंपुण्ण घोसं अंगं तहा ठाणं ॥१०५॥ वुच्छिन्नं सिद्धधक्लं भोयणसुद्धं तहा य संसुद्धं । दुगसंपुषणं नंदा-वत्तं मुणिलं (पुलिणं) च णलिणं च ॥१०६॥ सोमंधं आवत्तं सिगं कूडंव सिहरसंदिन्नं । तिगसंपुण्णं भमगं पत्तं छत्तं च पज्जत्तं ॥१०७॥ सन्नाणं परिभासाचउत्थाइ चउतीसभत्तपज्जंता । सेहं च सिंहाभूयं तियचउहाहारमणसणयं ॥१०८॥ दसणनाणायाराणमइयारा मणसि चितिया हुज्जा। चारित्ताईयारे एमाइतवो पयट्टिज्जा ॥१०९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org