________________
Jain Education national
चालिज्जइ बीहेइ व धोरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु ॥ ९५ ॥ देहे विचित्तं पिच्छs अप्पाणं तह य सव्वसंजोए । देहोवहिवुस्सग्गं निस्संगो सव्वहा कुणइ ॥ ८६ ॥ हुति सुभासुभसंवर - विणिज्जरामर सुहाइ विउलाई । झाणवरस्स फलाई सुहाणुबंधाणि धम्मस्स ॥ ९७ ॥ ते अविसेसेण सुहा-सवादओणुत्तरामरसुहंच । दुण्हं सुक्काण फलं परिनिव्वाणं परित्ताणं ॥ ९८ ॥ आसवदारा संसारहेयवो जं न धम्मसुक्केसु । संसारकारणाई ततो घुवं धम्म सुक्काई ॥ ९९ ॥ संवरविणिज्जराओ मुरकस्स पहो तवो पहो तासिं । झाणं च पहाणंगं तबस्स तो मुरकहेऊ य ॥ १०० ॥ अंबरलोह महीणं कमसो जह मलकलंकपंकाणं । सुब्भावणघणसोसे साहंति जलानलाइच्चा ॥ १०१ ॥ तह सुझाई समत्थी जीवंचरलोहमे इणिगयाणं । झाणजलानलसूरा कम्ममलकलंकपंकाणं ॥ १०२ ॥ तावो सोसो मेओ जोगाणं झाणओ जहा निययं । तह तावसोसमेआ कम्मस्स वि झाइणो नियमा ॥ १०३ ॥ जह रोगासयसमणं विसोसणविरेअणोसहविहीहि । तह कम्मामयसमणं झाणाणसणाइजो गेहूं ॥ १०४ ॥ जह चिरसंचियमिंधणमनलो पवणसहिओ धुवं डहइ । तह कम्मिधणममियं खणेण झाणानलो डहइ ॥ १०५ ॥ जह वा घणसंघाया खणेण पवणाया विभिज्जति । झाणपत्रणावहूया तह कम्मघणां विलिज्जति ॥ १०६ ॥
कसायसमुत्थेहि वाहिज्जइ माणसेहिं दुस्केहिं । ईसाविसायसोगाइएहि झाणोवगपचित्तो ॥ १०७ ॥ सीआइवाइएहि सारीरेसु बहुष्पगारेहिं । झाणसुनिश्चलचित्तो न वाहिज्जइ निज्जरापेही ॥ १०८ ॥ इय सव्वगुणठाणं दिवादिष्ठ्ठसृहसाहणं झाणं । सुपसत्थं सद्धेअं नेअं झेअं व नियंपि ॥१०९॥ ॥ सुक्कज्झाणं सम्म ४ ॥ इति ध्यानाधिकारः ॥
For Private & Personal Use Only
www.aaibrary.org