________________
प्रतिष्ठा
२१४
Jain Education In
अथ नवमवलयस्थापिताष्टचत्वारिंशदऋद्धिधारक पूजाप्रारंभः । to कोष्ठाः श्रष्टचत्वारिंशत् ४८ । तथाहि
अथ नवम वलयमें स्थापित अडतालीस ऋद्धिधारक मुनिका पूजन करिये है। तहां कोठा ४८ हैं । सो ऐसें है— त्रैलोक्यवर्तिसकलं गुणपर्ययाढ्यं यस्मिन्करामलकवत् प्रतिवस्तुजातं । भासते विसमयप्रतिबद्धमर्चे कैवल्यभानुमधिपं प्रणिपत्य मूर्ध्ना ॥ ६५८ ॥
बहुरि तीन लोकवर्ती समस्त गुण पर्यायसहित वस्तुमात्र है सो जाका करतलमें आंवला समान त्रिकालसंबंधी भार्से है ऐसा केवलज्ञान सूर्यरूपी स्वामीने मस्तक करि नमस्कारकरि मैं पूजू हूं ॥ ६५८ ॥
ह्रीं सकललोकालोकप्रकाशक निरावरणकैवल्यलब्धिधारकेभ्योऽर्यं ।
ओं ह्रीं सकल लोकालोकप्रकाशनसमर्थ केवलज्ञान धारकनिके अर्थ अर्धम् ।
वक्रर्जुभावघटितापरचित्तवर्तिभावावभासनपरं विपुलर्जुभेदात् ।
ज्ञानं मनोऽधिगतपर्ययमस्य जातं तं पूजयामि जलचंदनपुष्पदीपैः ॥ ६५६ ॥
अरुका वा सरल भावनिकरि घटित परका चित्तमैं वर्ते सा भावनिका प्रकाशमें तत्पर अह विपुलमति ऋजुमति भेदते मनःपर्ययज्ञान के हुवा है ता मैं जल चंदन पुष्प दीपनिकरि पूजू हूँ ॥ ६५६ ॥
ओं ह्रीं ऋजुमतिविपुलमतिमनःपर्ययधारकेभ्योऽर्घम् ।
देशावधिं च परमावधिमेव सर्वावध्यादिभेदमतुलावमदेशपृक्तं ।
ज्ञानं निरूप्य तदवाप्तियुतं मुनींद्रं संपूज्य चित्तभवसंशयमाहरामि ॥ ६६० ॥
For Private & Personal Use Only
पाठ
२१४
brary.org