________________
CRE-
देशकालवयोवीर्यज्ञानहानेः श्रुताम्बुधेः । लवमानं विनिष्कृष्य गूंथेषु विनिबद्धवान् ॥ ३५॥ कुन्दकुन्दो वीतरागो मुनिर्विध्वस्तकल्मषः । मूलशाखावलम्बेन मूलसंघं बभार सः॥ ३६॥ अर्थ-देश अवस्था वीर्य ज्ञान इनकी हानितें श्रुत समुद्रकौं लवमात्र निष्कर्ष करि ग्रन्थ रचनामें निबंध करते हुये सो वीतराग पापपंकरहित कुन्दकुन्दाचार्य मूल शाखाका अवलम्बन करि मूल संघने धारण करता भयो ।। ३५-३६॥ एवं परम्परायाताव्यावच्छिन्ना गुरुक्रमात् । जिनेन्द्रीयप्रतिष्ठायाः कृतिः संवर्ण्यते लघु ॥ ३७॥
इति ग्रंथपीठिकावर्णनं । अर्थ-ऐसें परंपरासे आयो अव्यवच्छिन गुरु परिपाटीत श्री जिनेन्द्र विवकी प्रतिष्ठाकी कृति लघुरूप वणन करिये है॥३७॥
ऐसे ग्रन्थकी समूळता दिखाई पीठिका वर्णन कोई ।
ASURCESS18
G
-
REACTORRECARRESTERNE
अब इस प्रतिष्ठाकी सन्दभ शुद्धि अर्थात् अनुक्रम शुद्धि दिखाइये है सो ऐसे हैउपोद्घातादिसम्बन्धः प्रतिष्ठालक्षणं तथा । प्रतिष्ठेयपरिप्राप्तिः प्रतिष्ठापकलक्षणं ॥ ३८ ॥ प्रतिष्ठाफलमाचार्यप्रतिष्ठेंद्रादिकल्पनं । सामिग्रीद्रव्यक्षेत्रादियोग्यताप्रतिपादनम् ॥ ३६ ॥ सुभिक्षराजसम्पत्तिस्ततो मंदिरनिर्मितिः । तन्मुहूर्तं तु विवादिनिर्माण तन्मुहूर्त्तकं ॥ ४०॥ प्रतिष्ठाया मुहूर्त्तानि तन्महोद्योग एव च । शकुनादिपरिक्षेपः क्षेत्रशुद्धिरुदाहृता ॥ ४१ ॥ स्थंडिलेक्षणशुद्धिश्च गुर्वाज्ञालंभनं तथा । ततो नांदीविधानं च ततो वेदीपरिक्रिया ॥४२॥ ध्वजसंस्था मंडपस्य तच्छेषविधिकल्पनं । चूर्णप्रक्लुप्तिः केतूनां स्थापनं विंबसंस्थितिः ॥ ४३ ॥ होमकुंडानि भूपालगृहं मेरुविकल्पनं । शकलीकरण वर्णमातृकान्यसनगहौ॥४४॥ अनादिमंत्रोपास्तिश्च यंत्रमंत्राधिकारिता। दीक्षाचिन्हं ततो यागमंडलोद्धरणार्चने ॥४५॥
ARCAMGARALS
Jain Education
For Private & Personal Use Only
library.org