SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीपाल - मयणामृत Jain Education Intern विभूषिताऽप्यलंकारैः शीलालंकारवर्जिता । श्वेताप्यशुचिलिप्ता गौस्तथा वामा न शोभते" ॥१४५॥ अस्तं गतो रविः सायं मदनां द्रष्टुमक्षमः । द्रष्टुं तां दृढसत्त्वां तु पुनः प्रोदयते रविः ॥ १४६ ॥ नाभेयमन्दिरं प्राप्त उम्बरो मदनाऽनुगः । प्रणम्यादि - जिनं तत्र रोमाञ्चित शरीरवान् ॥ १४७ ॥ प्रसन्नवदना तत्र मदना मधुर स्वरा । स्वामिनं श्री - युगादीशं स्तोतुं प्रक्रमते मुदा ॥१४८॥ युगादौ देवदेवाय योगीश्वराय शंभवे । नाभिकुलाब्जहंसाय स्वामिस्तुभ्यं नमोनमः ॥१४९॥ सर्वविघ्नहरं नाथं सर्वसिद्धिप्रदायकम् । सर्वसत्त्वहितं वन्दे श्रीकरं परमार्थदम् ॥ १५०॥ अनाथाऽशरणानां त्वं-नाथस्त्वं शरणं तथा । भवे भवे सदा भूयात्त्वमेव शरणं मम ॥ १५१ ॥ जिनालये भावोल्लासः एवं जिनस्तवे मग्ना मदना वर्तते सुधीः । तावदुच्छलिता माला जिन- कण्ठावलम्बिता ॥ १५२ ॥ 2010-05 For Private & Personal Use Only काव्यम् १७ 'www.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy