SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्रीपाल - मयणामृत 8 पूर्णेऽथायुषि मृत्वैवं समाधिमृत्यु - योगतः । प्राप्तवान् नवमं कल्पं नवपदप्रभावतः ॥१०९१॥ माता राज्ञ्योऽपिसर्वांश्च शुभध्यानस्थिराः सदा । आयुः क्षयेण तत्रैव देवभावं प्रपेदिरे ॥१०९२ ॥ ततश्च्युत्वा चतुर्वारान् प्राप्य सौख्याधिकं क्रमात् । मानुष्यत्वं सुरत्वं च भोक्ष्यन्ते भव्य - देहिनः ! || १०९३॥ सम्प्राप्य मानुषत्वं हि श्रीपालो नवमे भवे । कर्णौघं क्षपयित्वा तु लप्स्यते परमं पदम् ॥१०९४॥ एवं भो मगधाधीश ! कथितं चरितं वरम् । सिद्धचक्रस्य माहात्म्यं ध्रुवं चित्तचमत्करम् ॥१०९५॥ माहात्म्यविषयेऽलं तु सिद्धचक्रसमुच्चयः । पृथग् पृथग् पदानां तु प्रभावोऽस्ति महान् यथा ॥१०९६॥ अर्हत्पद-प्रभावेन देवपालोऽपि लब्धवान् । महाराज्यमथो लब्धं शक्रत्वं कार्तिकेन हि ॥१०९७॥ श्रीपुण्डरीक-पाण्डव-पद्मादि - मुनयोऽत्र हि । एक सिद्धपद - ध्यानात् सम्प्राप्ताः शिव-सम्पदम् ॥१०९८॥ कृतपापोऽपि भूपो यो नास्तिकत्वात्प्रदेशिकः । समृद्धि प्राप देवस्याचार्य - पद - प्रभावतः ॥ १०९९ ॥ उपाध्यायपदं नित्यं समाराध्य यथाविधि । धन्याः सूत्रमधीयन्ते शिष्याः सिंहगिरेरिव ॥ ११००॥ Jain Education Inter o 2010 05 For Private & Personal Use Only 80 काव्यम् १२६ ww.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy