________________
काव्यम्
श्रीपालमयणामृत
靈靈靈靈靈靈靈靈靈靈跟靈靈靈靈靈靈靈靈靈靈靈靈
'जिणुत्ततत्तेरुइलक्खणस्स नमो नमो निम्मलदसणस्स । अन्नाणसम्मोहतमोहरस्स नमो नमो नाणदिवायरस्स ॥१०२४॥ आराहिआऽखंडिअसक्कियस्स नमो नमो संजमवीरिअस्स ।
कम्महुमुम्मूलणकुंजरस्स नमो नमो तिव्वतवोभरस्सं ॥१०२५॥ • इय नवपदसिद्ध लद्धिविज्जासमिद्धं, पयडिअ सरवग्गं ही तिरेहासमग्गं ।
दिसिवइ-सुर-सारं खोणिपीढावयारं, तिजयविजयचक्कं सिद्धचक्कं नमामि ॥१०२६॥ • इत्थं संस्तूय सद्भावैः समुल्लासैः पदान् नव । निर्वेदादि-निजेच्छां सः प्रार्थनया न्यवेदयत् ॥१०२७॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈器靈器
| १. जिनोक्त-तत्त्वे रुचिलक्षणाय नमो नमो निर्मलदर्शनाय । अज्ञानसंमोह-तमो हराय नमो नमो ज्ञानदिवाकराय ॥१०२४॥ २. आराधिताऽखण्डित सक्रियाय नमो नमः संयम-वीर्याय । कर्मद्रुमोन्मूलनकुञ्जराय नमो नमस्तीव्रतपोभराय ॥१०२५॥ ३. इति नवपद-सिद्ध लब्धि-विद्या-समृद्धं, प्रगटित-स्वरवर्ग ही त्रिरेखा-समग्रम् ।
दिक्पाल-सुर-सारं क्षोणिपीठावतारम्, त्रि-जगद्-विजयचक्र सिद्धचक्रं नमामि ॥१०२६॥
Jain Education into
1
2010-05
For Private & Personal use only
4
w
.jainelibrary.org