________________
अञ्जन प्र.कल्प
॥३८॥
१०-ब्रह्मलोक दिक्पालपूजन विधि :-- ब्रह्मलोकविभुर्यस्तु, राजहंससमाश्रितः ।
सङ्घस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥ १० ॥ (अनु.) ॐ ह्रीँ झू ब्लू चॅ द्र ब्रह्मन् संवौषट् । ___ ॐ नमो भगवते ब्रह्मदेवलोके अप्रतिहतगतये, कृतस्थितये, परमानन्दिने, देवमूर्तये, ऊर्ध्वलोकाधिष्ठायकाय, राजहंस- | | वाहनाय, सायुधाय, सपरिच्छदाय, इह अमुक० अमुक० जिनविम्बाञ्जन० आगच्छ २; पूजां गृहाण २, पूजा
यामवतिष्ठ २ स्वाहा। ___पूजन मंत्र :--ॐ ह्रीँ ब्रह्मणे नमः ।
(स्फटिकनी माळाथी--ॐ हीं हूं-मंत्र १०८ वार गणवो.)॥१०॥ पछी दशे दिक्पालोने नैवेद्यादि चढाववा.
तेनो मंत्र:-'ॐ इन्द्राऽग्नि-यम-नत-वरुण-वायु-कुबेरेशान-ब्रह्म-नागेति दशदिक्पाला जिनपति| पुरतोऽवतिष्ठन्तु स्वाहा ।।
566*SISTABASE PROSTOROS
॥३८॥
Jain Education
anal
For Private & Personal Use Only
Www.jainelibrary.org