________________
अञ्जन प्र. कल्प
२२ ॥
५ ॐ चमरादीन्द्रादिभ्यः स्वाहा; ६ ॐ तद्देवीभ्यः स्वाहा; ७ ॐ किन्नरादीन्द्रादिभ्यः स्वाहा; ८ ॐ तद्देवीभ्यः स्वाहा ॥ ___सातमा वलयमां:-आठे दिशाओमा आठ दिक्पालोना नीचेना मंत्राक्षरो आलेखवाः
१ ॐ इन्द्राय स्वाहा; २ ॐ अग्नये स्वाहाः ३ ॐ यमाय स्वाहाः ४ ॐ नैर्ऋतये स्वाहा; ५ ॐ वरुणाय स्वाहा ॐ वायवे स्वाहा; ७ ॐ कुबेराय स्वाहा८ ॐ ईशानाय स्वाहा ॥ आठमा वलयमां:-नव ग्रहोना नीचेना आठ मंत्रो आलेखवाः
१ ॐ आदित्येभ्यः स्वाहा; २ ॐ सोमेभ्यः स्वाहा; ३ ॐ मङ्गलेभ्यः स्वाहाः ४ ॐ बुधेभ्यः स्वाहा; ५ ॐ ४ बृहस्पतिभ्यः स्वाहा; ६ ॐ शुक्रेभ्यः स्वाहा; ७ ॐ शनैश्चरेभ्यः स्वाहा; ८ ॐ राहुकेतुभ्यः स्वाहा ॥
उपर प्रमाणेना आठे वलयोनी बहार चार द्वारवाळा तथा श्री शांति, भूति, बल अने आरोग्य नामना चार तोरणो | | सहित तेमज वर्धमान, गज, सिंह अने ध्वजो सहित त्रण प्राकार (किल्लाओ) आलेखवां. तेमानां--
पहेला प्राकारनां पूर्वादिक द्वारोमां:-अनुक्रमे १ चमः २ दंड; ३ पाश अने ४ गदायुक्त हाथवाला अनुक्रमे १ सोम; २ यमः ३ वरुण अने ४ कुबेर नामना द्वारपालोने आलेखवा.
बीजा प्राकारना पूर्वादिक द्वारोमांः-१ जया; २ विजया ३ अजिता अने ४ अपराजिता नामनी द्वारपालिकाओने आलेखवी.
॥२२॥
Jain Education Int
e
l
For Private & Personal Use Only
inelibrary.org