________________
अञ्जन प्र. कल्प
१७ कर्ममुद्राः
१८ तर्जनीमुद्राः
१९ असमुद्रा:
।।२२६॥
PROGRACTRESSES
१७ वामहस्वस्थ मध्यमव्यङ्गुल्युपरि दक्षिणहस्तस्य मध्यमव्यङ्गुलीस्थापनेन द्वयोहस्तयोश्चाङ्गुष्ठकनिष्ठिकाथालनीया इति
कूर्ममुद्रा। डाबा धथनी वचली त्रण आंगलीओ पर जमणा हाथनी वचली त्रण आंगलीओ स्थापी बन्ने
हाथनी कनिष्ठिका अने अंगुठाने फरकाययो-ते कर्ममुद्रा ॥१७॥ . १८ वामकरः संहताङ्गुलिहृदयाग्रे निवेश्योपरि दक्षिणकरेण मुष्टिं बद्धवा तर्जनीमु/कुर्यादिति-तर्जनीमुद्रा ।। ___ संकोचेली आंगलीओवाला डाया हाथने हृदयनी आगल धारण करी तेना उपर जमणा हाथनी मूठी वाली तर्जनी
आंगली सामे राखी बतावी ते तर्जनीमुद्रा॥१८॥ १९ दक्षिणमुष्टिं बवा तर्जनीमध्यमे प्रसारयेदिति असमुद्रा॥
जमणा हाधनी मूठी वाली तर्जनी अने मध्यमाने लांबी करवी ते असमुद्रा॥१९॥
तावकी तथा हायने हृदयकरण मुष्टिं बद्धता
॥२२६॥
Jain Education
onal
For Private & Personal Use Only
www.jainelibrary.org