________________
अञ्जन प्र. कल्प
११ मुदगरमुद्रा:
१२ वज्रमुद्रा:
१३ प्रवचनमुद्रा:
॥२२४॥
-८-
CAT
(COL
११ निर्यकृतवामहस्तोपरि ऊर्थीकृतदक्षिणकर: मुद्गरमुद्रा ॥११॥
तिरछो राखेल डाबाहाथनी हथेली पर जमणो हाथ ऊभी करवो ते मुद्गरमुद्रा। १२ वामहस्तस्योपरि दक्षिणकरं कृत्वा कनिष्ठिकाङ्गुष्ठाभ्यां मणिबन्धं वेष्टयित्वा शेषाङ्गुलीनां विस्फारितप्रसारणेन वज्रमुद्रा
डाबा हाथ ऊपर जमणो हाथ मूकी कनिष्ठा अने अंगुठा वडे मणिबंध वींटी बाकीनी आंगलीओ विस्फारित
करवी ते वज्रमुद्रा ॥१२॥ १३ अङ्गुलीत्रिकं सरलीकृत्य तर्जन्यष्टौ मेलयित्वा हृदयाग्रे धारयेदिति प्रवचनमुद्रा।
बन्ने हाथनी त्रण त्रण आंगलीओ सीधी करी तर्जनी अने अंगुठाने जोडी हृदय आगल धारण कर ते प्रवचनमुद्रा।
||२२
Jain Education Interne
For Private & Personal Use Only
woraelibrary.org
I