SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ अञ्चन प्र.कल्प ॥१८६॥ CAREERRRRRRR 'परिशिष्ट-नं. १. उ. सिद्धचक्रपूजने-दर्शन-ज्ञान-चारित्र-तपःपद पूजनश्लोकाः-(पाना. नं. ६०नी टिप्पण.) प्रतिष्ठा-कल्पमां सिद्धचक्रपूजनमा दर्शनादिचारे पदोना पूजनना मात्र मंत्रो ज आप्या छे श्लोको आप्या नथी परंतु आचारदिनकरादिमां ते ते पदोने लगता श्लोको आवे छे ते दर्शनादि पदोना पूजन समये बोली शकाय छे. ॥६॥ दर्शनपदपूजनश्लोकःअविरति विरतिभ्यां जातवेदस्य जन्तो-र्भवति यदि विनष्टं मोक्षमार्गप्रदायि । भवतु विमलरूपं दर्शनं तन्निरस्ता-खिलकुमतविषादं देहिनां बोधिभाजाम् ॥६॥ (मालिनी) ७॥ ज्ञानपदपूजनश्लोकःकृत्याकृत्ये भवशिवपदे पापपुण्ये यदीय-प्राप्त्या जीवाः सुषमविषमा विन्दते सर्वथैव । तत्पश्चाङ्गं प्रकृतिनिचयैरप्यसङ्ख्यविभिन्न ज्ञानं भूयात् परमतिमिर-बातविध्वंसनाय ॥ ७॥ (मन्दाक्रान्ता) ॥८॥ चारित्रपदपूजन श्लोकःगुणपरिचयं कीर्ति शुभ्रां प्रापमखण्डितं; दिशति यदिहा-ऽमुत्र सवर्ग शिवं च सुदुर्लभम् । तदमलम लङ्कर्याच्चित्तं सतां चरणं सदा; जिनपरिवृढे-रप्याचीर्ण जगत्स्थितिहेतवे ।। ८॥ ( हरिणी) ॥१८६॥ Jain Education ainelibrary.org a For Private & Personal Use Only l
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy