________________
अञ्चन प्र.कल्प
॥१८६॥
CAREERRRRRRR
'परिशिष्ट-नं. १. उ. सिद्धचक्रपूजने-दर्शन-ज्ञान-चारित्र-तपःपद पूजनश्लोकाः-(पाना. नं. ६०नी टिप्पण.)
प्रतिष्ठा-कल्पमां सिद्धचक्रपूजनमा दर्शनादिचारे पदोना पूजनना मात्र मंत्रो ज आप्या छे श्लोको आप्या नथी परंतु आचारदिनकरादिमां ते ते पदोने लगता श्लोको आवे छे ते दर्शनादि पदोना पूजन समये बोली शकाय छे.
॥६॥ दर्शनपदपूजनश्लोकःअविरति विरतिभ्यां जातवेदस्य जन्तो-र्भवति यदि विनष्टं मोक्षमार्गप्रदायि । भवतु विमलरूपं दर्शनं तन्निरस्ता-खिलकुमतविषादं देहिनां बोधिभाजाम् ॥६॥ (मालिनी)
७॥ ज्ञानपदपूजनश्लोकःकृत्याकृत्ये भवशिवपदे पापपुण्ये यदीय-प्राप्त्या जीवाः सुषमविषमा विन्दते सर्वथैव । तत्पश्चाङ्गं प्रकृतिनिचयैरप्यसङ्ख्यविभिन्न ज्ञानं भूयात् परमतिमिर-बातविध्वंसनाय ॥ ७॥ (मन्दाक्रान्ता)
॥८॥ चारित्रपदपूजन श्लोकःगुणपरिचयं कीर्ति शुभ्रां प्रापमखण्डितं; दिशति यदिहा-ऽमुत्र सवर्ग शिवं च सुदुर्लभम् । तदमलम लङ्कर्याच्चित्तं सतां चरणं सदा; जिनपरिवृढे-रप्याचीर्ण जगत्स्थितिहेतवे ।। ८॥ ( हरिणी)
॥१८६॥
Jain Education
ainelibrary.org
a
For Private & Personal Use Only
l