SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ॥१५६॥ Jain Education I अति सुरभिबहुलपरिमल-वासितपानेन मृगमदस्नानैः । मन्त्रैः कृतैः पयोभिः, स्नपयामि शिवाढयजिनबिम्बम् ॥ १८ ॥ ( आर्या ) ततः पुष्पाञ्जलिक्षेपः नानासुगन्धपुष्पौध- रञ्जिता चञ्चरीककृतनादा । धूपामोदविमिश्रा, पततात्पुष्पाञ्जलिम् ॥१९॥ ॥ (,, ) ततः शुद्धजलकलशैः अष्टोत्तरशत- १०८ स्नानविधिः चक्रे देवेन्द्रराजैः सुरगिरिशिखरे योऽभिषेकः पयोभि-नृत्यन्तीभिः सुरभिललितपद्गमं तूर्यनादैः सुदीप्तैः । कर्तुं तस्यानुकारं शिवसुखजनकं मन्त्रपूतैः सुकुम्भैर्विम्बं जैनं प्रतिष्ठाविधिवचनपरः स्नापयाम्यत्र काले ॥१॥ (स्रग्धरा) ततोभमन्त्रितचन्दनेन सूरिर्वामकरधृतप्रतिमां दक्षिणकरेण सर्वाङ्गमालेपयति, कुसुमारोपणं, धूपोत्पाटनं वासनिक्षेपः, सुरभिमुद्रादर्शनं पद्ममुद्रा ऊर्ध्वा दर्श्यते, अञ्जलिमुद्रादर्शनं च ततः प्रियङ्गुकर्पूरगोरोचनाहस्तलेपः अधिवासनामन्त्रेण करे ऋद्धिवृद्धिसमेत मदनफलाख्यकङ्कणबन्धनं, स चायम् - "ॐ नमो खीरासवलद्धीणं ॐ नमो महुयासवलद्वीणं ॐ नमो भिसोईणं ॐ नमो पयाणुसारीणं ॐ नमो कुट्टबुद्धीणं जमियं विज्जं पउंजामि सा मे विज्जा पसिज्झउ ॐ अवतर २ सोमे २ कुरु २ ॐ वस्तु निवग्गु सुमणे सोमणसे महुमहुरए कविले ॐ कः क्षः स्वाहा " अधिवासनामन्त्रः, यद्वा 66300 नमः शान्तये हुं क्षं हूं सः " कङ्कणमन्त्रः ५ । अधिवासनामन्त्रेणैव मुक्ताशुक्त्या विम्बे पञ्चाङ्गस्पर्श:- मस्तक १ खांध २ जानु २ वार ७, चक्रमुद्रया वा । धूपथ निरन्तरं दातव्यः, परमेष्ठिमुद्रां सूरिः करोति, पुनरपि जिनाद्दानं, ततो निषद्यायामुप For Private & Personal Use Only ॥१५६॥ ainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy