SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ॥८३॥ नवा प्रभुं तदम्बां - शाने सूतिगृहं व्यधुः । संवर्तेनाशोधयन् क्ष्मा -मायोजनमितो गृहात् ||२|| (अनु.) 'ॐ ह्रीँ अष्टावधोलोकवासिन्यो देव्यो योजनमण्डलं सूतिकागृहं शोधयन्तु स्वाहा ' | २- लोकवासिनी आठ दिक्कुमारिकाः - ( तेओए सुगंधि जळ तथा पुष्प वरसाववा. ) 4 मेघंकरा मेघवती, सुमेधा मेघमालिनी । तोयधरा विचित्रा च चारिषेणा बलाहका ॥१॥ (अनु.) अष्टोर्ध्वलोकादेत्यैता, नत्वाऽर्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौध- वर्षा हर्षाद्विनिरे ॥२॥ (अनु.) 'ॐ ह्रीँ अष्टावूर्ध्वलोकवासिन्यो देव्यो योजनमण्डलं गन्धाम्बुपुष्पौधं वर्षयन्तु स्वाहा ' || ३ - पूर्वदिशावासिनी आठ दिक्कुमारिका : - ( तेओए दर्पण करवा. ) Jain Education national अय नन्दोत्तरा नन्दा, आनन्दानन्दिवर्धने । विजया वैजयन्ती च जयन्ती चापराजिता ॥ (अनु.) ॐ ह्रीँ अष्ट पूर्वरुचकवासिन्यो देव्यो विलोकनार्थं दर्पणानि अग्रे घरन्तु स्वाहा ' ॥ ४ - दक्षिणदिशावासिनी आठ दिक्कुमारिकाः - ( ते ओए पूर्ण कळश लई अभिषेक करवा भने गीत गान करवा . ) For Private & Personal Use Only ॥८३॥ www.jainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy