________________
अञ्जन
प्र. कल्प
॥८३॥
नवा प्रभुं तदम्बां - शाने सूतिगृहं व्यधुः ।
संवर्तेनाशोधयन् क्ष्मा -मायोजनमितो गृहात् ||२|| (अनु.)
'ॐ ह्रीँ अष्टावधोलोकवासिन्यो देव्यो योजनमण्डलं सूतिकागृहं शोधयन्तु स्वाहा ' | २- लोकवासिनी आठ दिक्कुमारिकाः - ( तेओए सुगंधि जळ तथा पुष्प वरसाववा. )
4
मेघंकरा मेघवती, सुमेधा मेघमालिनी । तोयधरा विचित्रा च चारिषेणा बलाहका ॥१॥ (अनु.) अष्टोर्ध्वलोकादेत्यैता, नत्वाऽर्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौध- वर्षा हर्षाद्विनिरे ॥२॥ (अनु.) 'ॐ ह्रीँ अष्टावूर्ध्वलोकवासिन्यो देव्यो योजनमण्डलं गन्धाम्बुपुष्पौधं वर्षयन्तु स्वाहा ' ||
३ - पूर्वदिशावासिनी आठ दिक्कुमारिका : - ( तेओए दर्पण करवा. )
Jain Education national
अय नन्दोत्तरा नन्दा, आनन्दानन्दिवर्धने । विजया वैजयन्ती च जयन्ती चापराजिता ॥ (अनु.) ॐ ह्रीँ अष्ट पूर्वरुचकवासिन्यो देव्यो विलोकनार्थं दर्पणानि अग्रे घरन्तु स्वाहा ' ॥
४ - दक्षिणदिशावासिनी आठ दिक्कुमारिकाः - ( ते ओए पूर्ण कळश लई अभिषेक करवा भने गीत गान करवा . )
For Private & Personal Use Only
॥८३॥
www.jainelibrary.org