________________
अञ्जन
प्र. कल्प
॥६९॥
૧૮
Jain Education International
यत्पूर्वैः परिकल्पितं जिनमहे, रत्नत्रयाराधकं
चिह्नं तन्निधे महेशकलितं यज्ञोपवीतं परम् ॥ १ ॥ ( शार्दूल०) पछी 'मुकुट' अने 'तिलक' नीचेना श्लोकथी मंत्रित करी धारण करवाः
रत्नप्ररोहै- रुचिरैर्यदुत्थै-राकाशमङ्गीकृतम। विभाति ।
तच्छेखरं शेषविधेयविज्ञो, मौलौ मयूखाढ्यमहं दधामि || २ || (इन्द्रवचा) पछी 'कंकण' नीचेना श्लोकथी मंत्रित करो पहें:
दिव्यं दिव्यै रत्नजालैरनेकैर्नद्धं धुन्वद् - ध्वान्तमन्तःस्फुरद्भिः ।
है ना निर्मितं विश्वपाणौ, पुण्यं पुण्यैः कङ्कणं स्वीकरोमि || ३ || (शालिना) पछी 'मुद्रिका' (वटी) नीचेना श्लोकधी मंत्रित करी देवी :
प्रद्योतयन्ती निखिलं स्वकान्त्या प्रकोष्ठमङ्गद्युतिराजिरम्या ।
मुद्रेव जैनी वरमुद्रिकेय-मलङ्करोत्वङ्गुलीपर्वमूलम् ॥ ४ ॥ (उपजाति)
For Private & Personal Use Only
॥६९॥
nelibrary.org