SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ॥६९॥ ૧૮ Jain Education International यत्पूर्वैः परिकल्पितं जिनमहे, रत्नत्रयाराधकं चिह्नं तन्निधे महेशकलितं यज्ञोपवीतं परम् ॥ १ ॥ ( शार्दूल०) पछी 'मुकुट' अने 'तिलक' नीचेना श्लोकथी मंत्रित करी धारण करवाः रत्नप्ररोहै- रुचिरैर्यदुत्थै-राकाशमङ्गीकृतम। विभाति । तच्छेखरं शेषविधेयविज्ञो, मौलौ मयूखाढ्यमहं दधामि || २ || (इन्द्रवचा) पछी 'कंकण' नीचेना श्लोकथी मंत्रित करो पहें: दिव्यं दिव्यै रत्नजालैरनेकैर्नद्धं धुन्वद् - ध्वान्तमन्तःस्फुरद्भिः । है ना निर्मितं विश्वपाणौ, पुण्यं पुण्यैः कङ्कणं स्वीकरोमि || ३ || (शालिना) पछी 'मुद्रिका' (वटी) नीचेना श्लोकधी मंत्रित करी देवी : प्रद्योतयन्ती निखिलं स्वकान्त्या प्रकोष्ठमङ्गद्युतिराजिरम्या । मुद्रेव जैनी वरमुद्रिकेय-मलङ्करोत्वङ्गुलीपर्वमूलम् ॥ ४ ॥ (उपजाति) For Private & Personal Use Only ॥६९॥ nelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy