SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ॥६७॥ बद्धमुष्टयोः करयोः संलग्न सन्मुखागुष्ठयोः हृदयमुद्रा ॥ १ ॥ ३ ॥ तावेव मुष्टी समीकृतोर्चाङ्गुष्ठौ शिरसि विन्यसेदिति शिरोमुद्रा ।। २ ॥ ४ ॥ पूर्ववत् मुष्टी बघा तर्जन्यौ प्रसारयेदिति शिखामुद्रा ।। ३ ॥ ५ ।। पुनमुष्टिवन्धं विधाय कनीयस्यङगुष्ठौ प्रसारयेदिति कवचमुद्रा ॥ ४ ॥ ६ ॥ कनिष्ठिकामगुष्ठेन संपीडय शेषाङ्गुलीः प्रसारयेदिति क्षरणमुद्रा ।। ५ ।। ७ ।। दक्षिणकरेण मुष्टिं वध्या तर्जनीमध्यमे प्रसारयेदिति अस्त्रमुद्रा ॥६॥८॥ ॥एता हृदयादीनां विन्यसनमुद्रा ॥ प्रसारिताधोमुखाभ्यां हस्ताभ्यां पादागुलीतलामस्तकस्पर्शान्महामुद्रा ॥१॥ह ।। अन्योन्यग्रन्धितागुलीषु कनिष्ठिकानामियोमध्यमातर्जन्यश्च संयोजनेन गोस्तनाकारा धेनुमुद्रा ॥२॥१०॥ हस्ताभ्यामञ्जलि कृत्वा प्रकाममूलपाङ्गुष्ठसंयोजनेनावाहनोमुद्रा ॥ ३ ॥ ११ ।। इयमेवाधोमुखी स्थापनी ॥४॥१२॥ संलग्नमुष्ट्युच्छितागुष्ठौ करौ संनिधानी ॥॥१३॥ तावेव गर्भगाङ्गुष्ठौ निष्ठुग ॥ ६ ॥ १४ ॥ एता आवाहनादिमुद्राः। बद्धमुष्टेर्दक्षिणहस्तस्य मध्यमातर्जन्योविस्फारितप्रसारणेन गोवृषमुद्रा ॥१॥१५ ।। 11६७॥ Jain Education in Alba For Private & Personal Use Only jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy