________________
॥६७॥
बद्धमुष्टयोः करयोः संलग्न सन्मुखागुष्ठयोः हृदयमुद्रा ॥ १ ॥ ३ ॥ तावेव मुष्टी समीकृतोर्चाङ्गुष्ठौ शिरसि विन्यसेदिति शिरोमुद्रा ।। २ ॥ ४ ॥ पूर्ववत् मुष्टी बघा तर्जन्यौ प्रसारयेदिति शिखामुद्रा ।। ३ ॥ ५ ।। पुनमुष्टिवन्धं विधाय कनीयस्यङगुष्ठौ प्रसारयेदिति कवचमुद्रा ॥ ४ ॥ ६ ॥ कनिष्ठिकामगुष्ठेन संपीडय शेषाङ्गुलीः प्रसारयेदिति क्षरणमुद्रा ।। ५ ।। ७ ।। दक्षिणकरेण मुष्टिं वध्या तर्जनीमध्यमे प्रसारयेदिति अस्त्रमुद्रा ॥६॥८॥
॥एता हृदयादीनां विन्यसनमुद्रा ॥ प्रसारिताधोमुखाभ्यां हस्ताभ्यां पादागुलीतलामस्तकस्पर्शान्महामुद्रा ॥१॥ह ।। अन्योन्यग्रन्धितागुलीषु कनिष्ठिकानामियोमध्यमातर्जन्यश्च संयोजनेन गोस्तनाकारा धेनुमुद्रा ॥२॥१०॥ हस्ताभ्यामञ्जलि कृत्वा प्रकाममूलपाङ्गुष्ठसंयोजनेनावाहनोमुद्रा ॥ ३ ॥ ११ ।। इयमेवाधोमुखी स्थापनी ॥४॥१२॥ संलग्नमुष्ट्युच्छितागुष्ठौ करौ संनिधानी ॥॥१३॥ तावेव गर्भगाङ्गुष्ठौ निष्ठुग ॥ ६ ॥ १४ ॥
एता आवाहनादिमुद्राः। बद्धमुष्टेर्दक्षिणहस्तस्य मध्यमातर्जन्योविस्फारितप्रसारणेन गोवृषमुद्रा ॥१॥१५ ।।
11६७॥
Jain Education in
Alba
For Private & Personal Use Only
jainelibrary.org