________________
॥५६॥
अवतर २ तिष्ठा २ स्वाहा । ॐहीं वं ब्रह्मणे शान्ति अवतर २ तिष्टा २ स्वाहा । ॐहीं अं अम्बिके तिष्ट २ स्वाहा ॥ इति विम्वप्रतिष्ठा तृतीया ।
अथ हृत्प्रतिष्ठाविधिः ॥
तत्र पूर्ववत मण्डपप्रवेशं विधायोत्तरवेदिकायां यथाविभवतो हेममयं पुरुष संनिधाय पूर्ववत् संस्नाप्य चन्दनादिना विलिप्य वस्त्रैः संछाद्य निवासमण्डपं ममानीय वेदिकाय संस्थाप्य जिनाज्ञया यदवाधितं द्वादशान्तात् समानीय तदनु । ॐ ह्रां आत्मन् स्वया जिनाज्ञया अत्र शरीरे संस्थातव्यमिति रेचकेन विन्यस्य कलाविद्यारागप्रभृतिबुद्धिअहङ्कारमनःश्रोत्रत्वचक्षुजिह्वाघ्राणवाक्पाणिपादपायपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुतेजोजलपृथ्वीलक्षणं साधिपानधिवाहिकं देहं विन्यस्य ।। तद्यथा ॐ हां कलायै ननः । ॐ ह्रां कलाधिपतये नमः। ॐ कलाधिपास्य कतत्वव्यक्ति रु २ । ॐ हां विद्यायै नमः। ॐ हां विद्याधिपतये नमः । विद्याधिपास्य ज्ञानाभिव्यक्ति कुरु २ । ॐ हा रागाय नमः । ॐ हां रागाधिपतये नमः । रागाधिपास्य विषयेषु रागं कुरु २ । ॐ हाँ बुद्धर्थ नमः । ॐ हा बुद्धयधिपतये नमः । बुद्धयधिपास्य चोधं कुरु २ | ॐ हां अहङ्काराय नमः । ॐ हा अहङ्काराधिपतये नमः । अहङ्काराधिपास्याभिमानं कुरु २ । ॐ ह्रां मनसे नमः । ॐ हा मनोधिपतये चन्द्राय नमः । मनोधिपास्य संकल्पविकल्पं कुरु २। ॐ हां श्रोत्राभ्यां नमः । ॐ हां श्रोत्राधिपतये आदित्याय नमः । श्रोत्राधिपास्य शब्दग्राहकत्वं कुरु २। ॐ हा त्वचे नमः । ॐ हां त्वमधिपतये वायवे
॥
६॥
Jain Education interes
For Private & Personal Use Only
Jainelibrary.org