SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ॥५७॥ Jain Education Intern yesai पि अङ्गुमेयं तणकुडाए विसुओ य । सुहभूओ जिणत्रिंवं ठविज्ज इमिणा विहारोण ॥ २ ॥ संसारविरागमणो गरहानिंदा जुगुच्छियप्पाणो । काऊण भावमंगलं पंचनमुकाररुवं तु ॥ ३ ॥ कासरस य कुसुमेहिं पुण्उ (ॐ) (सुरहि) सुरहिकुसुमविरहमि । कारिज पठ्ठे परमभत्तित्र माणसंजुत्तो ॥ ४ ॥ कलसाईणमभावे विरहे तह सेसमङ्गलाणं । च पञ्चमुकारो चिय भावोत्तममंगलं नियमा ॥ ५ ॥ पञ्जरामिणे नियमा मायालो हेहिं विमुकस्स । पश्ञ्चनमोक्कारेण जं कीरह मंगलाईयं ॥ ६ ॥ सव्त्रत्थ भावमङ्गल - पञ्चनमोक रपुब्विया किरिया । कायव्वा जिणविवाण सव्वभावेण सुपट्टा ॥ ७ ॥ मणिक सुवन्नरीरीपडिमं पाहाणणिम्मिए भुवणे । जो ठवह भत्तिजुत्तो तस्स दुहं नैव कड्यावि ॥ ८ ॥ पृथ्वीमयं पृथु अङगुष्ठमात्रकं तृणकुट्यां विश्रुतश्च । शुचिभूतो जिनबिम्बं स्थापयेत् अनेन विधानेन ॥ २ ॥ संसारविरागमना गर्हानिन्दा जुगुप्सितात्मा । कृत्वा भावमङ्गलं पञ्चनमस्काररूपं तु ।। ३ ।। काशस्य च कुसुमैः पुण्यस्तु सुरभि सुरमिकुसुमविरहे । कारयेत् प्रतिष्ठां परमभक्तिबहुमानसंयुक्तः ॥ ४ ॥ कलशादीनामभावे विरहे तथा शेषमङ्गलानां च । पञ्चनमस्कारश्चैव भावोत्तममङ्गलं नियमात् ।। ५ ।। पर्याप्तमस्मिन् नियमात् मायालोभविप्रमुक्तस्य । पञ्चनमस्कारेण यत् करोति मङ्गलादिकम् ।। ६ ॥ सर्वत्र भावमङ्गलपञ्चनमस्कारपूर्विका क्रिया । कर्तव्या जिनबिम्बानां सर्वभावेण सुप्रतिष्ठा ॥ ७ ॥ मणिकट (काष्ट) सुवर्णरीतिप्रतिमां पाषाणनिर्मिते भुवने । यः स्थापयति भक्तियुक्तस्तस्य दुःखं नैव कदापि ॥ ८ ॥ For Private & Personal Use Only ॥ ५७ ॥ ainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy