________________
निर्वाणकलिका.
अहंदादीन वर्णादिक्रम
॥८२॥
|८२॥
पाणि चेति ॥ ६ ॥ तथा कुबेरमनेकवर्ण निधिनवकाधिरूढं निचुलकहस्तं तुन्दिलं गदापाणिं चेति ॥ ७॥ तथेशानं धवलवर्ण वृषभवाहनं त्रिनेत्रं शूलपाणिं चेति ॥८॥ तथा नागं श्यामवर्ण पद्मवाहनमुरगपाणि चेति ॥४॥ तथा ब्रह्माणं धवलवर्ण हंसवाहनं कमण्डलुपाणिं चेति ॥१०॥ इति दिक्पालदशकम् ॥
॥१५॥ श्रथ ग्रहाः॥ तत्रादित्यं हिङगुलवर्णमूर्ध्व स्थितं द्विभुजं कमलपाणि चेति ॥१॥ तथा सोमं श्वेतवणं द्विभुजं दक्षिणे अक्षसूत्रं वामे कुण्डिका चेति ॥२॥ तथाङ्गारकं रक्तवर्ण द्विभुजं दक्षिणेऽक्षसूत्रं वामे कुण्डिका चेति ।। ३ ।। तथा बुधं पीतवर्ण द्विभुज अक्षसूत्रकुण्डिकापाणिं चेति ॥४॥ तथा सुरगुरुं पीतवर्ण द्विभुजं अक्षमत्रकुत्डिकापाणिं चेति ||| तथा शुक्र श्वेतवर्ण द्विभुज अक्षसूत्रकमण्डलुपाणि चेति ॥६॥ तथा शनैश्चरमीषत्कृष्णं द्विभुजं लम्बकूर्च किश्चित्पीतं द्विभुजमक्षमालाकमण्डलुयुक्तपाणि चेति ।।७॥ तथा राहुमतिकृष्णवर्ण अर्धेकायरहितं द्विभुजमर्घमुद्रान्वितपाणि चेति ।।८।। तथा केतु धूम्रवर्ण द्विभुजमक्षमत्रकुण्डिकान्वितपाणिं चेति ॥६॥ इति ग्रह नवकम् ।।
तथा ब्रह्मशान्ति पिङ्गवर्ण दंष्ट्राकरालं जटामुकुटमण्डितं पादुकारूदं भद्रासनस्थित मुपवीतालङ्कृतस्कन्धं चतुभुजं अक्षसूत्रदण्डकान्वितदक्षिणपाणिं कुण्डिकाछत्रालङ्कृतवामपाणि चेति ॥१॥ तथा क्षेत्रपालं क्षेत्रानुरूपनामानं श्यामवर्ण चर्बरकेशमावृत्तपिङ्गनयनं विकृतदंष्ट्र पादुकाधिरूढं नग्नं कामचारिणं षटभुजं मुद्गरपाशडमरुकान्वितदक्षिण
Jan Education Interna l
For Private & Personal Use Only
M
ainelibrary.org