________________
अभिजयंतं, तिण्णि कुला माणवगणस्स ॥१॥॥२१॥
थेरेहितो सुट्टिय-सुप्पडिबुद्धहिंतो कोडिय-काकंदरहितो वग्धावच्चसगोत्तेहितो एत्थ णं कोडियगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाइं एवमाहिज्जंति । से किं तं साहाओ? साहाओ एवमाहिज्जंति, तं जहा-उच्चानागरि विज्जाहरी य वइरी य मज्झिमिल्ला य । कोडियगणस्स एया, हवंति चत्तारि साहाओ ॥१॥ से किं तं कुलाइं? कुलाई एवमाहिज्जंति, तं जहापढमित्थ बंभलिज्जं, बिइयं नामेण वच्छलिज्ज तु। तइयं पुण वाणिज्जं, चउत्थयं पण्हवाहणयं ॥१॥॥२१६॥
थेराणं सुट्टिय-सुप्पडिबुद्धाणं कोडियकाकंदगाणं वग्धावच्चसगोत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा-थेरे
कल्पसूत्र ३००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org