SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ comg Sapan कुलाई एवमाहिज्जंति । से किं तं साहाओ? एवमाहिज्जंति, तं जहासावत्थिया, रज्जपालिया, अंतरिज्जिया, खेमलिज्जिया, से तं साहाओ। से किं तं कुलाइं ? कुलाइं एवमाहिज्जंति, तं जहा-गणियं मेहिय कामड्ढिअं च तह होइ इंदपुरगं च । एयाइं वेसवाडिय-गणस्स होंति चत्तारि उ कुलाइं॥१॥॥२१४॥ __ थेरेहितो णं इसिगुत्तेहितो णं काकंदरहितो वासिटुसगोत्तेहितो एत्थ णं माणवगणे नामं गणे निग्गए। तस्स णं इमाओ चत्तारि साहाओ, तिण्णि य कुलाइं एवमाहिति । से किं तं साहाओ? साहाओ एवमाहिज्जति-कासवज्जिया, गोयमज्जिया, वासिट्ठिया, सोरडिया, से तं साहाओ । से किं तं कुलाइं ? कुलाइं एवमाहिज्जंति, तं जहा-इसिगोत्तियत्थ पढम, बिइयं इसिदत्तियं मुणेयव्वं । तइयं च कल्पसूत्र २६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600010
Book TitleKalpasutra
Original Sutra AuthorBhadrabahuswami
AuthorVinaysagar
PublisherRajasthan Prakruti Bharati Sansthan Jaipur
Publication Year1984
Total Pages458
LanguageHindi
ClassificationManuscript, Canon, Literature, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy