SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ वच्छलिज्जं, बिइयं पुण पोइधम्मगं होइ । तइयं पुण हालिज्जं, चउत्थगं पूसमित्तिज्जं ॥ १॥ पंचमगं मालिज्ज, छटुं पुण अज्जचेडयं होइ । सत्तमगं कण्हसहं, सत्त कुला चारणगणस्स ॥२॥॥२१२॥ . थेरेहितो भद्दजर्सेहितो भारद्दायसगुहितो एत्थ णं उडुवाडियगणे नामं गणे निग्गए। तस्स णं इमाओ चत्तारि साहाओ तिण्णि य कलाई एवमाहिज्जति।से किं तं साहाओ? साहाओ एवमाहिज्जंति, तंजहाचंपिज्जिया, भद्दिज्जिया, काकंदिया, मेहलिज्जिया, से तं साहाओ। से किं तं कुलाइं? एवमाहिज्जंति, तंजहा-भद्दजसियं तह भद्दगुत्तियं तइयं च जसभदं । एयाइं उडुवाडिय-गणस्स होंति तिण्णेव य कुलाइं ।२१३। थेरेहितो णं कामिड्ढिहितो कुंडलिसगोहिंतो एत्थ णं वेसवाडियगणे नामं गणे निग्गए। तस्स णं इमाओ चत्तारि साहाओ, चत्तारि amg potus कल्पसूत्र २६६ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600010
Book TitleKalpasutra
Original Sutra AuthorBhadrabahuswami
AuthorVinaysagar
PublisherRajasthan Prakruti Bharati Sansthan Jaipur
Publication Year1984
Total Pages458
LanguageHindi
ClassificationManuscript, Canon, Literature, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy