________________
सहस्सं वाससहस्सूणं केवलिपरियायं पाउणित्ता,] संपुण्णं पुव्वसयसहस्सं सामण्णपरियागं पाउणित्ता, चउरासीइं पुव्वसयसहस्साई सव्वाउयं पालइत्ता, खीणे वेयणिज्जाउयनामगोत्ते, इमीसे ओसप्पिणीए सुसमदुसमाए समाए बहुवीइक्कंताए तिहिं वासेहि अद्धनवमेहि य मासेहिं सेसेहिं जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले तस्स णं माहबहुलस्स (ग्रं. ६००) तेरसीपखणं उप्पि अट्ठावयसेलसिहरंसि दसहि अणगारसहस्सेहिं सद्धि चउद्दसमेणं भत्तेणं अप्पाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुव्वलकालसमयंसि संपलियंकनिसण्णे कालगए विइक्कंते जाव सव्वदुक्खप्पहीणे ॥१९९॥ ___ उसभस्स णं अरहओ कोसलियस्स कालगयस्स जाव सव्वदुक्खप्पहीणस्स तिणि वासा अद्धनवमा य मासा विइक्कंता, तओ वि
कल्पसूत्र २७२
Jan Education International
For Private & Personal use only
www.jainelibrary.org