SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Euters उच्चट्ठाणगएसु गहेसु पढमे चंदजोगे सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु सव्वसउणेसु पयाहिणाणुकूलंसि भूमिसपिसि मारुयंसि पवायंसि निप्फण्णमेइणीयंसि कालंसि पमुइयपक्कीलिएसु जणवएसु पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया ॥३॥ ___जंरणि च णं समण भगवं महावीरे जाए, तं रणि च णं बहहिं देवेहि देवीहि य उवयंतेहि य उप्पयंतेहि य देवुज्जोए एगालोए लोए देवसन्निवाया उप्पिजलमाणभूया कहकहभूया यावि होत्था ॥६४॥ जं रणि च णं समणे भगवं महावीरे जाए तं रणिं च णं बहवे वेसमणकुंडधारी तिरियजंभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं च सुवण्णवासं च [रयणवासं च वयरवासं च वत्थवासं च] आहरण कल्पसूत्र ein Education International For Pelvate & Personal use only www.jainelibrary.org
SR No.600010
Book TitleKalpasutra
Original Sutra AuthorBhadrabahuswami
AuthorVinaysagar
PublisherRajasthan Prakruti Bharati Sansthan Jaipur
Publication Year1984
Total Pages458
LanguageHindi
ClassificationManuscript, Canon, Literature, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy