________________
Euters
उच्चट्ठाणगएसु गहेसु पढमे चंदजोगे सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु सव्वसउणेसु पयाहिणाणुकूलंसि भूमिसपिसि मारुयंसि पवायंसि निप्फण्णमेइणीयंसि कालंसि पमुइयपक्कीलिएसु जणवएसु पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया ॥३॥ ___जंरणि च णं समण भगवं महावीरे जाए, तं रणि च णं बहहिं देवेहि देवीहि य उवयंतेहि य उप्पयंतेहि य देवुज्जोए एगालोए लोए देवसन्निवाया उप्पिजलमाणभूया कहकहभूया यावि होत्था ॥६४॥
जं रणि च णं समणे भगवं महावीरे जाए तं रणिं च णं बहवे वेसमणकुंडधारी तिरियजंभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं च सुवण्णवासं च [रयणवासं च वयरवासं च वत्थवासं च] आहरण
कल्पसूत्र
ein Education International
For Pelvate & Personal use only
www.jainelibrary.org