________________
मणि-मोत्तिय-संख-सिलप्पवाल-रत्त-] रयणमाइएणं संतसारसावइज्जेणं अईव २ पोइसक्कारसमुदएणं अभिवड्ढित्था ॥५॥
तए णं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेयाख्वे अब्भत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-जप्पभिई च णं अम्हं एस दारए कुच्छिसि गब्भत्ताए वक्कते, तप्पभियं च णं अम्हे हिरण्णेणं वड्ढामो, सुवण्णेणं वड्ढामो, धणेणं धन्नेणं रज्जेणं रटेणं बलेणं वाहणेणं च कोसेणं कोडागारेणं च पुरेणं अंतेउरेणं जणवएणं [जसवाएणं वड्ढामो,] विपुलधण-कणग-रयण-मणि-मोत्तिय-संखसिलप्पवाल-रत्तरयणमाइएणं संतसारसावएज्जेणं पीतिसक्कारेणं अतीव २ अभिवड्ढामो। तं जया णं अम्हं एस दारए जाए भविस्सति, तया णं अम्हे एयस्स दारगस्स एयाणुरूवं गुण्णं गुणनिप्फन्नं नामधिज्जं
कल्पसूत्र १३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org