SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सं० तरंगकहा ॥ ४१ ॥ Jain Education एयं जहाणुभूयं कहियं ते तस्स दंसणं सुयणु ! | पत्तियसवासि हु अहं तुज्झणयप्पसाएगं ||२७|| इय तीए सिद्धमेते घरिणि ! तं चेडियं अहं बेमि । तस्स पिउमाइयगं ति नामं च कहेहि तं मज्झं ||२८|| तो भगइ एय भणिया सारसिया सुयणु ! सामिजी एय सो जस्स बालओ बालवडूपियदंसणो बालो ।। २९ ।। वैवहारेण समता निस्सारो सागरो कओ जेण । पुहई य रयणरहिया पत्थरसेसो य हिमवतो ।। ३० ।। जस्स समाहि पत्राहि य आरामतलायवाविवेहिं । इह देसे अणत्थ य सजणवया मंडिया सुहा ||३१|| कुलसीलपव्त्रयगुणेहिं नामं च समुस्स फुडं जस्प वा । घणदेवो ति हिँडड़ सागरवर मेहलं च वसुहं ।। ३२ ।। अपवाहस्स रिपूणतस्स कुलजसावहस्स वीरस्स । नाणागुणसंताहरूस सत्थवाहरू सो पुत्तो ।। ३३ ।। रूवेग कामदेवो नायगेएण | अच्छेणा हिट्ठो । वनिञ्चल लिउ सुयणु पउमदेवो हि से नामंग || ३४ (१) ॥ चेडिए वयणकमलं पलो वियं पेम्मस्स पित्रामाए । वयणामयं मए तं पीयं कण्णंजलिपुडेहि अच्धीकणेय || ३५ ( १ ) | | अहं सारसियाए भगामि घण्ण त्थ (तुमं) जं मे रमगो दिड्डो । जं वसुया तस्स भेवाय अवया मियाय उद्धरेऊण || ३६ (१) || चीधय पुणो मए चेडी भेणिया हासपुलकाईयाए बयगं । इमं घरिणि ! परिभग्गो सोगवेगो साहिणो मे पिउत्ति || ३७ (१) || आमत्था घरिणि ! निययंमि घरो हरिसेण अहं न माईया || ३८ (१) || व्हाया कयबलिकम्मा अरिहंते सुविहिणा नमिऊण । उववासपारणं सुहमणेण खमणस्स कासी यै ।। ३९ ।। तो उक्खेवदासीयल पत्थयमि पत्रणेण तूलिमज्झमि । तं घरिणि । खमणपारणपरिस्ममं 'बोकसमा गा ||४०|| तस्य समागमकारणमणो रहे च बहुदी हे विचितंती । हिययराएण रमंती अच्छामि पिएण वक्खित्ता ॥४ ॥ तावेमि या मे पासाओ अवसरितु सारसिया अहं पि । मुहुतं अच्छिऊण १ अ० ववहारेहिं । २ अ० भणिया य। ३ य सो। ४ ० वोकसस० । ५ अ० ताहे य वडिया। For Private & Personal Use Only पुव्व भवपियउप्पत्ती ॥ ४१ ॥ finelibrary.org
SR No.600009
Book TitleTarangvaikaha
Original Sutra AuthorPadliptsuri, Nemichandrasuri
Author
PublisherJivanbhai Chotabhai Zaveri
Publication Year
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy