________________
सं० तरंगवहकहा
दुमाणं च आरुहणयाई । सागरनदिसंतरणं च जणे दुक्खप्पमोक्खए॥१४(१)॥ पुंणामयस्स लामे लाभो पुण्णामयस्स दब्वस्स । तस्से विणासंमि विणासो पुंणामधेयस्स ॥ १५ ॥ थीनामयस्स लाभे लाभो थीनामयस्स दबस्स । तस्सेवं विणासंमि विणासो थीनामधेयस्स ॥१६॥ जं जेण पावियव्वं पुब्धकयं सुंदरं च पावं वा । तं सुमिणदरिसणेण उ अप्पा सूएइ सव्वस्स ॥१७॥ पाओसिओ उ सुमिणो छम्मासा अडरत्तिओ तिण्णि। गोसग्गिओ दिवई आमण्णफलो पभायंमि ॥ १८॥ निवित्तस्स सुहनिव्वुयस्स सुत्तस्स जे भवे सुमिणा । ते सफला नायव्या सेसा सफला वा अफला वा ॥१९॥ पचयसिहरारुहणो उत्तमगुणरूव
संपउत्तस्स । कण्णाए पइलाभो सेमस्स जणस्स धणलाभो ॥ २०॥ सत्ताहभंतरओ होही ते पुत्ति ! पहरिसो विउलो । रोत्तव्वयं Dच होही विण्णायं तविओगम्मि ॥ २१ ॥ चिंतेमि अण्णपुरिसं जइ लहिहं जीविउं न इच्छामि । तेण वि चिंतिएण विणा |
को लाभो मज्झ इह भोए ॥ २२ ॥ इह मे चिंता जाया नवरि य गोवामि गुरूसगासंमि । हिययगयं च रहस्सं मा होज य पासियमिहति ॥२३॥ ता ताव अहं पाणा धरेमि जा सान एइ सारसिया। तीसे सोऊण तहा ताहे अप्पक्खमं का(ह) (?)॥२४॥ ताएण य अंबाए अभिनंदिया पूच्या अहं तत्थ। भूमिसयणाहिंतो उढिया नमिय सिद्धाणं ।। २५(१) ॥ तत्थाऽऽलोइय निदिय राईए संभवं अतीयाराxxx ॥२६॥ विच्छलिययायकरयलमुहे य गुरू वंदणंमि कए सागरसमं समचित्तं ॥२७(१)।। मणिकंचणरयणमंडियमुदारं । हम्मियतलमारूढा परियणरहिया तहिं परिणि ! ।। २८(१) ।। वेजयाणि विचितेंती एवमहं तत्थ संठिया
घरिणि । हिदएण उबहती तं चक्कार्य अण्णण्णमणा ॥२९॥ तो पव्वकालपभावा निचं आयंत्र (?) विपुलो केसुयकुसुमवण्णो 6.१ प्रादोषिकः । २ गोसर्गिक ग्रात कालसंबन्धी। ३ सुप्तोस्थितस्य ।
DevezPex
DOODence Caca
Jain Education International
For Private & Personal Use Only
www ainelibrary.org