SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ उववण संतरंग बईकहा ॥१२॥ गमणारंभो तत्थ दिवाकरकरबोहिएसु निययरयपिंजरीएसु। पउमेसु छप्पयगणा मिलंति मयरंदलोहेणा ॥ ६६॥ ते तत्तो उड्डीणा बहलमय भदपिंजरा रुयरा। अल्लिंति सत्तिवण्णस्स तस्स पुण्ण(ण्णे)सु गुलिएसु ताहे ॥६७॥ छप्पयगणपयनिलीण सुप्पसंकता रेणुभावेणा। तो तेण लच्छिघरा कयवारण आयया जाया ॥ ६८॥ पत्तियमेत्तं प(ए)यं नत्थि विगप्पोत्ति जंपियंमि मए । तो पुप्फवावडास सुठु हु मुणियति ताणीया ॥६९॥ अवयासेऊण य मंसीसे अग्धाइऊण तो ताओ। हेरिसासूरियहियओ पुलइयअंगो इमं भणइ ||७०|| सुटु हु मुणियं पुत्तय !"हियए गयं महदि(वि) एत्तियं चेव । विण्णाणसिक्खियं पुण परिक्खिउं पुच्छिया सि मए ॥७१।। विणयगुणरूवलावण्ण-सीलगुणधम्मविणएहिं । पवरं वरं किसोयरि! पावसु अचिरेण कालेण ॥ ७२ ॥ अम्माए विण्णविओ ताओ व(ब)लियं खु कोउहल्लं मो(मे) । तं सत्तिवण्णरुक्खं वालफजाणियं दट्टुं ॥७३॥ लट्ठ ति भणइ ताओ पत्थसु तं सयणवग्गपरिकिण्णा । कुणसु य मुण्हाहि समं तत्थ मजणं कल्लं ।। ७५ ॥ ताएण आणत्ता तत्थ य कोडुंबिया मयहरा य[हराय] । कलं करेह सजं भोजं मजं उववर्णमि । ७५|| मजाणि सोहणाणि यो (य) गंधे मल्ले य कुणह सजं ति । नीहंति महिलियाओ तत्थ सरमजणं काउं ॥७६॥ धाईहिं य सहियाहि य सब्बाहि वि नियभाउजायाहिं । अभिणंदियामि बहुसो 'समंता सपराहिं तो घरिणि ! ७॥ धाईए अहं भणिया सजं ते जेमणं इमं पुत्त । ता उबविससु मुंजसु नाते(ति)वेला 'अइच्छि हसओ(?) |७८॥ इए भोयणकाले जो च्छाओ न भुंजए तहा पुत्त !। अग्गी निरिंधणा(णो) विव विज्ञायइ तस्स कायग्गी ।। ७९ ॥ कायग्गी किर संतो वण्णं स्वं च सोउमलं च । छायं बलं च हणए बो. हेस्स सुहे उघणमंतो (?) |८०॥ तो एहि पुत्त ! भुंजसु या ते कालबएण १० सुफ २ अ० घर०। ३ हरिसाउरियः । ४ अ० हिययः। ५ समतो ६ अइच्छिउं जो। For Private & Personal use only Cococcaseeeeeeee ॥१२ Jain Education Interational www.jainelibrary.org
SR No.600009
Book TitleTarangvaikaha
Original Sutra AuthorPadliptsuri, Nemichandrasuri
Author
PublisherJivanbhai Chotabhai Zaveri
Publication Year
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy