SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ सं० तरंग ॥ ९॥ Jain Education गहिआओ || १८ || कण्णा चेव सकणा कयामि अमिओवमे जिणमंयमि । पिउणा सावगधम्मं कुलधम्म (म्भं) मुंचमाण (पेण) ।। १९।। नयरीए जे पहाणा पावयणियवायया पवयणस्स । पिउणा आणीया मे पवयण सारं उबलभासि ( मि ) ||२०|| पंच य अणुब्वयाई गुणव्वयाई च तिष्णि ते तुम्भ (मज्झ ) । चत्तारि य सिक्खाओ देसंति जहाणुपुच्चीए || २१|| ते कामकपपमोयं साभावियमंडणं सरीरस्स । वालत्तणयं 'रावण पत्ताहं जोब्वणं धरिणि ! ||२२|| बहुया किर तत्थ महं सुव्हा घरा य धूइया अड्डा । देसावयंसभृया कुटुंबिणा जाग्रयाणं ते ।। २३ ।। तो किर ते पडिसेहइ उवायपुव्यमणुव्वतगो ताओ। कुलसीलरूवसरिसं मज्झ किर वरं अपेच्छं ||२४|| सोऊण समुल्लानं सारसिया मामनेडिया एया। विणयवयारकुमलो (ला) सोहीय मह सिणेहेण || २५ || अहं पि सहीहिं समं होमद्दकारियाहिं परिकिष्णा | सततलभवणसिहरे हम्मियतभ (ल) ए सुखे लाघो (१) ॥ २६ ॥ पुष्पं वत्थाभरणं खेल्लणयसुंदरं च जे भक्खा । अम्मापियरो[सं] भायरो य सव्यं मह दंति ||२७|| विणण गुरुजणो मे तूमइ दाणेण भिक्खुयजणो य । सुहसीलाए सहिजाण ( जणो ) सेसो त्थ जणो महुरयाए ||२८|| भाउजायाहिं समं कयाइ सहियाजणेण परिकिष्णा । निययघरमंदिरे मंदरम्मि लच्छि अच्छामि ||२९|| पोसहकाले अहं बहुसो सामाइयं करिताणं । जिणवयणभावणत्थं गणिणीओ पज्जुवासामि ||३०|| अमहियहिययदइया अम्मापिति भाइव्यवाणि च (१) । कालं गमयामि अहं, एव सुहसागरं निबुड्डा ॥ ३१ ॥ अह अष्णया कयाई, कालागरुधुवदुद्दिणे ताओ। चित्तकुसुमोक्यारो (रे) आसणघरए सुहनिसाणो (ष्णो || ३२ || 'व्हाए पसाहियजिमिओ, अम्माए महं परिकहाहिं । पासडियलच्छीए, अच्छड़ जह चेव गोविंदो || ३३ || अहं पि व्हाइऊणं अरहंताणं कए य १ अ बालत्तणरावणयं । २ भा० थेरा । ३ अ० विणओवयार० । अयं पि। ५ अ० महं । ६ व्हायपसाहिय० ७ अ० ममं महं। For Private & Personal Use Only धम्मिअ कलागहणं ॥ ९ ॥ jainelibrary.org
SR No.600009
Book TitleTarangvaikaha
Original Sutra AuthorPadliptsuri, Nemichandrasuri
Author
PublisherJivanbhai Chotabhai Zaveri
Publication Year
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy