SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सं० तरंगवई कहा ॥ ९५ ॥ तु होउं ||८|| जम्मणमरणावनं वहबंध रोगमयरपरिवरियं । तुम्भं सिरीए तरिडं संसारमहण्णवं इच्छं || ९ || कण्ण मणनिव्वुइकराणि भणिऊण निरुद्धदुदुहुक्खं । खुणसेसणस्स सया गरुया जावजीवं सुगुणा वोढुं ॥ १०॥ खंवेण व सीसेण व भरो सुयरो पुण वोढुं जो । इणमो उ अविस्मामं सीलभरो दुक्करो बोढुं सो ॥ ११ ॥ तं बेमि पुणो हा नत्थि ववसियस्स दुक्करं किंचि । कायव्यमिह पुरिसस्स कामधम्मं व कजेसु || १२ (१) । इच्छामि ववसिउं हं पन्त्रञ्जमिणं पवजिउं अजं । उग्गं गुणसयणपत्रं पमञ्जणी सच्चदुक्खाणं ||१३|| तो ते सव्वभूयहिययमि जरमरणमोक्खणकरंमि पंचमहन्त्रयगुणविव्त्रियमि धम्मंमि हं ठविओ ॥ १४॥ पच्चक्खाणं विणओ ठाणगमण विधियं पडिक्कमणं । मासाभासं च अहं कमेण वि उवसिक्खिओ सव्वं ॥ १५|| छत्तीसं पि समत्ता उग्गा काले मग्गसोमाणा । आयारस्य उनमा गहिया मे उत्तरज्झयणा || १६ नव चैव बंभचेरगुत्ता कम्माणि बंभचेरस्स । गहिया विमुत्तिमग्गा आयाग्गा समया मे ॥ १७॥ एवं संगोवंगो मग्गो निव्वाणगमणपंथस्य । आयारो आयारो सुविहिय सत्थस्स मे गहिओ ॥ १८ ॥ पगडं च गयं मे ठाणसमवाया समाणिया य । ततो सेसं च कालिय सुर्य अंगपविद्धं मए गहियं ।। १९ ।। नव गया पुत्रा मे सवनयपस्या य विच्छिण्णा । सव्वेसिं दव्वाणं भावगुणविसेसया गउणा ||२०|| बारस मे गयाई वासाई मे एवं चरित्तस्स | विहरंतस्स य वसुहं समाणमाणायमाणस्स ||२१|| परिवमाणसट्टो जहाबलं संजमंमि संजुत्तो । अञ्जय भावियमती कहेमि अणुत्तरं धम्मं ||२२|| एवं सोऊण अम्हे जं किर दुक्खं तयं समणुभूयं । संभारियवतंतं मे जायं पुणो कखं ॥ २३ ॥ वायकंपियगुरुका य एकमेकस्स पेसिया दिट्ठी । अहो सो जणो तइया नाओ विसं च अमयं च आसी || २४ ॥ जड़ ताव १ अ० बंधण० । २ अ० खुमेस ३ अ० मिहं । Jain Education International For Private & Personal Use Only समणस्स समी दिक्खाग्रहणं नवपुव्वाणं च अन्भसणं ।। ९५ ।। www.jainelibrary.org
SR No.600009
Book TitleTarangvaikaha
Original Sutra AuthorPadliptsuri, Nemichandrasuri
Author
PublisherJivanbhai Chotabhai Zaveri
Publication Year
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy