________________
संतांगबईकहा
पमाएण चकवागहणणं
कम्भ मुणयन्त्र ॥४२॥ परिणामभावविहं तं मो दोमगिगा मुद्दलेग । उदरगिगाव पुरियो जद पवखं च ते जीवो ॥४३॥ उरा.लए सरीरंमि एमेव जीवं चत्तकम्ममरीरो विन मारणा)यब्धो ॥४४(१)। नाणस्म दमणम य आवरमा वेयणिजंच मोहं च। आउयं नाम गोयं अंतराय व कम्माई ॥४५॥ ए अविहाणाए छ य भेया हवंति परिमियया । गहागय एण मग्गे निति अणुभागे विभागे य ॥ ४६॥ जह बीयाणि महियले बहुप्पगाराणि विप्पड़ पण्णाणि। निषयगुण फफलकारणेण नाणतगं मुंचति ॥४७॥ तह णवकम्मजोगेण निबद्धं एकओ असायगुणं । कम्मं विविहविवागतणेग नाणतण मुंवेइ ।।४८|| दवं खेतं कालं भवं च भावं च तह समाज । नस्स समासुद्दिडो उदओ कम्मरस पंचविहाणो ॥४९॥ अगवयग्गं परीति संमार (संमार)निमित्तं पि य भवं। भवोवदुओ लहति भवपचहए देहे ।। ५०(१) ॥ देहनिमित्तं च इंदियविसेस इंदियविमयनिमितं । मेणं (मणं) मण्णा हि विण्णाणं ।। ५१(१) ।। विण्णागनिमितं पियवेदणमणुभाइ वेगणनिमितं । सारीरमाणमाणि य पावइ दुक्खाई तिक्खाई। ५२॥ दुकाबविणोयणहेउं सुइमिच्छु बहुयरं कुणइ पावं। पावणं तेण च्छुम्मा जम्मगमरणारहट्टमि ॥५३॥ नस्यं तिरि
खजोणि माणुसमवं च देवलोगं च । कम्मेहि भमाडिजइ जाकम आणुपुब्बीए ॥२४॥ चण्डाल मुट्ठिय-पुलिंद-वाह-सग-जवणबबरादीसु । जायंति य अणुकम्मा विविहासु मणुस्साईसु ॥५५॥ इंदियमरीरविमलत्तणं च पडिपुण्णयं च एतेसु । पमनं सामित्तं ततो सोभम्गदोहग्गं ॥५६॥ संजोगविपओगे उच्चागोयं च नीयगोयं च । आउयपरिभोगवुडिक्खयं च अत्थं प्रणत्थं वा॥५७ ॥ एते अण्णे य बहुसुहदुक्खे ताथ जम्ममनिमित्तं । पावह अणतखुनो खुनो नियएसु कम्मेसु ॥५८मा नवरं एत्थ विसेसो माणुस
अपिया।
Dvdeo
Developeraccore
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org