SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः अस्स कायव्वं । जिणकप्पग्गहणत्थं करंति लिंगावसेसे वि॥६॥ कृते चिकित्सिते बाढं यदि रोगो न शा- विभागः१ म्यति । तदा ध्रुवं मुने यं मरणं पूर्ण आयुषि ॥७॥" तथा च श्रीयोगशास्त्रपश्चमप्रकाशोदितबाह्याभ्यन्तर-है| कालज्ञानचिह्नमरणमासन्नं विज्ञाय मुनेरन्त्याराधना विधेया, तस्या ईदृशो विधिः-"नाव(श्य)भाविनि मरणे नाविधिः दिनमुहूर्तादिशुद्धिर्गवेष्या, तत्र ग्लानसमीपे चतुर्विधसङ्घसंघटनापूर्व जिनबिम्बमानयेत् । ततो ग्लानस्य दृष्टौ प्राप्तसत्वे वा ग्लाने सहचारिणि स्थापिताहतस्तुतिचतुष्कयुक्तां चैत्यवन्दनां कुर्यात् । ततः शान्तिनाथश्रुतक्षेत्रभुवनशासनवैयावृत्यकरदेवताकायोत्सर्गस्तुतयः पूर्ववत् । ततः आराधनादेवताकायोत्सर्गश्चतुर्विशतिस्तवचतुष्कचिन्तनं मुखेन चतुर्विंशतिस्तवपठनं पुनः शक्रस्तवं पठित्वा शान्तिनाथस्तोत्रभणनं, जयवीयरायगाथाकथनं, ततः आराधनाकारकः आचार्य उपाध्यायः साधुर्वाचनाचार्यों वा निषद्यायामुपविश्य वासाभिमन्त्रणं करोति । ततः उत्तमाराधनार्थ "वासक्खेवं करेह” इतिग्लानमुखात् कथापयित्वा तच्छिरसि वासाक्षतक्षेपं कुर्यात् । ततो ग्लानो नमस्कारत्रयं पाठपूर्वकं पठति । “जेमे जाणं ति जिणा अवराहा जेसु। जेसु ठाणेसु । तेहिं आलोएमि आउवठिओ सव्व कालं पि॥१॥ छउमत्थो मूढमणो कित्तिअमित्तं पि संभरइ जीवो । जंचन समरामि अहं मिच्छामिदुक्कडं तस्स ॥२॥ जंजं मणेणं बद्धं जंजं वायाइ भासिSIMPREn किंचि । जं जं काएण कयं मिच्छामि दुक्कडं तस्स ॥ ३॥ गहि ऊणय मुक्कायं जम्मणमरणेसु जाई देहाई।।। १ जणचित्तगाहस्थं इति पाठान्तरम् । Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy