________________
घ
-
आचारदिनकरः
विभागः१ योगोदहनविधि:
॥१०८॥
पञ्च पञ्च एतेषु मुवंक्षका० नव नव ६४ पञ्चषष्टितमदिने काल० १ एकत्रिंशत्तमे उपपातशते उद्देशा अष्टाविंशतिः २८ आदिमाश्चतुर्दश १४ अन्तिमाश्चतुर्दश १४ मुवंक्षका०९।६५। षट्षष्टितमदिने काल. १ द्वात्रिंशत्तमे उद्वर्तनाशते उद्देशाः अष्टाविंशतिः २८ आदिमाश्चतुर्दश १४ अन्तिमाश्चतुर्दश १४ मुवंक्षका. ९। ६६ सप्तषष्टितमदिने काल०१त्रयस्त्रिंशत्तमे शते एकेन्द्रियमहाज्योत्स्नाशतानि द्वादश १२, तेषु उद्देशाश्चतुर्विशत्यधिकशतमेकं आदिमा द्वाषष्टिः ६२ अन्तिमा द्वाषष्टिः मुवंक्षका० ९।६७। अष्टषष्टितमदिने काल०१ चतुस्त्रिंशत्तमे शते श्रेणिशतानि द्वादश १२, तेषु उद्देशाः शतमेकं चतुर्विशत्यधिकं १२४ आदिमा द्वाषष्टिः ६२ अन्तिमा द्वाषष्टिः ६२ मुवंक्षका०९।६८ । एकोनसप्ततितमे दिने काल. १ पञ्चत्रिंशत्तमे शते एकेन्द्रियमहाज्योत्स्नाशतानि द्वादश, तेषु उद्देशा द्वात्रिंशदधिकं शतं १३२ आदिमाः षट्षष्टिः ६६ अन्तिमाः षट्षष्टिः ६६ । मुवंक्षका०९।६९। सप्ततितमदिने काल. १ षट्त्रिंशत्तमे शते द्वीन्द्रियमहाज्योतलाशतानि द्वादश १२ तेषु उद्देशा द्वात्रिंशदधिकं शतं १३२ आदिमाः षट्षष्टिः ६६ अन्तिमाः षट्षष्टिः ६६ मुवंक्षका०९।७० । एकसप्ततितमदिने काल. १ सप्तत्रिंशत्तमे शते त्रीन्द्रियमहाज्योत्लाशतानि द्वादश तेषु उद्देशा द्वात्रिंशदधिकं शतं १३२ आदिमाः ६६ अन्तिमाः ६६ मुवंक्षका०९।७१। द्वासप्ततितमदिने काल. १ अष्टात्रिंशत्तमशते चतुरिन्द्रियमहाज्योत्स्नाशतानि द्वादश १२ तेष्वपि उद्देशाः १३२ आदिमाः ६६ अन्तिमाः ६६ मुवंक्षका०९।७२। त्रिसप्ततितमदिने काल. १। एकोनचत्वारिंशत्तमे शते असंज्ञिप
॥१०८॥
w
Jain Education Intern
For Private & Personal Use Only
ww.jainelibrary.org