________________
आचारदिनकरः
॥ २ ॥
Jain Education Inter
"सावज्जजोगपरिवज्जणाओ सव्युत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपक्खपदो ॥ १ ॥” यतिधर्मो हि महाव्रतसमिति गुप्तिधारणपरीषहोपसर्गसहनकषायविषयजयश्रुतधारणवाह्याभ्यन्तरतपःकरणयोगैर्दुरासदो मोक्षस्य पन्थाः । गृहिधर्मच परिग्रहधारणसुखासिकायथेष्टविहार भोगोपभोगादिभिरौदारिक सुखलेशदायी न मोक्षदानायालंभूष्णुर्भवति । सोऽपि द्वादशव्रतधारणयतिजनोपासना ईदर्चनदानशीलतपोभावनासंश्रयादिभिरुपचीयमानो मोक्षप्रदानाय यतेरिव । यत उक्तमागमे
"विसमोव निडगमणो मग्गो मुक्खस्स इह जईधम्मो ।
सुगम दूरगमणो गहत्थधम्मो वि मुक्खपहो ॥ १ ॥ "
तथा च खद्योतदिनकरयोरिव सर्षपसुराचलयोरिव घटिकासंवत्सरयोरिव यूकागजयोरिव महदन्तरं गृहिधर्मयतिधर्मयोः । यत उक्तमागमे
"जह मेरुसरिसवाणं खज्जोअरवीणं चंदताराणं । तह अंतरं महंतं जइधम्मगिहत्थधम्माणं ॥ १ ॥”
अत एव यतिधर्मग्रहणस्य पूर्वसाधनभूतमनेक सुरासुरयतिलिङ्गिप्रीणनपरं जिनार्चनसाधुसेवादिसत्कर्मपवित्रितं गृहिधर्म व्याचक्ष्महे । तत्रापि गृहिधर्मे पूर्व व्यवहारसमुद्देशः । ततश्च गृहस्थधर्मकथनं । व्यवहा रोऽपि प्रमाणं । यतः - ऋषभाया अर्हन्तोऽपि गर्भाधानजन्मकालप्रभृति व्यवहारं समाचरन्ति । यत उक्तमागमे - "समणस्स णं भगवओ महावीरस्स अम्मा पिउणो पढमे दिवसे विइपडिक्कमणं करंति, तइए दि
For Private & Personal Use Only
विभागः १
प्र. अरु.
कोबा
॥ २ ॥
www.jainelibrary.org