SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥ २ ॥ Jain Education Inter "सावज्जजोगपरिवज्जणाओ सव्युत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपक्खपदो ॥ १ ॥” यतिधर्मो हि महाव्रतसमिति गुप्तिधारणपरीषहोपसर्गसहनकषायविषयजयश्रुतधारणवाह्याभ्यन्तरतपःकरणयोगैर्दुरासदो मोक्षस्य पन्थाः । गृहिधर्मच परिग्रहधारणसुखासिकायथेष्टविहार भोगोपभोगादिभिरौदारिक सुखलेशदायी न मोक्षदानायालंभूष्णुर्भवति । सोऽपि द्वादशव्रतधारणयतिजनोपासना ईदर्चनदानशीलतपोभावनासंश्रयादिभिरुपचीयमानो मोक्षप्रदानाय यतेरिव । यत उक्तमागमे "विसमोव निडगमणो मग्गो मुक्खस्स इह जईधम्मो । सुगम दूरगमणो गहत्थधम्मो वि मुक्खपहो ॥ १ ॥ " तथा च खद्योतदिनकरयोरिव सर्षपसुराचलयोरिव घटिकासंवत्सरयोरिव यूकागजयोरिव महदन्तरं गृहिधर्मयतिधर्मयोः । यत उक्तमागमे "जह मेरुसरिसवाणं खज्जोअरवीणं चंदताराणं । तह अंतरं महंतं जइधम्मगिहत्थधम्माणं ॥ १ ॥” अत एव यतिधर्मग्रहणस्य पूर्वसाधनभूतमनेक सुरासुरयतिलिङ्गिप्रीणनपरं जिनार्चनसाधुसेवादिसत्कर्मपवित्रितं गृहिधर्म व्याचक्ष्महे । तत्रापि गृहिधर्मे पूर्व व्यवहारसमुद्देशः । ततश्च गृहस्थधर्मकथनं । व्यवहा रोऽपि प्रमाणं । यतः - ऋषभाया अर्हन्तोऽपि गर्भाधानजन्मकालप्रभृति व्यवहारं समाचरन्ति । यत उक्तमागमे - "समणस्स णं भगवओ महावीरस्स अम्मा पिउणो पढमे दिवसे विइपडिक्कमणं करंति, तइए दि For Private & Personal Use Only विभागः १ प्र. अरु. कोबा ॥ २ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy